________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------ मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३३]
प्रापणीया मन्थवाचकेनेत्यर्थः, ग्रन्यापेक्षया वेदं सूत्रं योजनीयं, एवं वैमानिकप्रकारेण यावद् भवनवासिना-दक्षिणो-1 ISRरभवनपतीनामिन्द्रा विंशतिरित्यर्थः, अत्र यावच्छब्दो न गर्भगतसंग्रहसूचकः समाह्यपदाभावात्, किन्तु सजा-1
तीयभवनपतिसूचकः, वानमन्तराणां-व्यन्तराणां पोडशेन्द्रा:-कालादयः, ननु स्थानाङ्गादिषु द्वात्रिंशष्यन्तरेन्द्रा अभिहिताः, इह तु कथं षोडश!, उच्यते, मूलभेदभूतास्तु षोडश महर्द्धिकाः कालादय उपात्ताः सदवान्तरभेदभूतास्तु षोडश अणपन्नीद्रादयोऽल्पर्चिकत्वात् नेह विवक्षिताः, अस्ति हि एपाऽपि सूत्रकृन्प्रवृत्तिििचत्रा यदन्यत्र प्रसिद्धा अपि भावाः कुतश्चिदाशयविशेषात् स्वसूत्रे सूत्रकारो न निवभाति, यथा प्रतिवासुदेवा अम्बत्रावश्यकनियुक्त्यादिषु उत्तमपुरुषत्वेन प्रसिद्धा अपि चतुर्थाश चतुष्पश्चाशत्तमसमवाये नोक्ताः "भरहेरवएसुण वासेसु एगमेगाए ओसप्पिणीए चउवण्णं चउवणं ( महापुरिसा) उपजिसु वा ३ तं०-चाबीसं तित्थयरा बारस चकवट्टी नव बलदेवा नव वासु-18 देवा" इति, परमुपलक्षणात् तेऽपि ग्राह्याः। ज्योतिष्काणां दो चन्द्रौ सूर्यो, जात्याश्रयणात्, व्यक्त्वा तु तेऽसयाता, | निजकपरिवारा:-सहवर्त्तिवपरिकराः नेतन्याः । ततः शक्रः किं करोतीत्याह-'तए 'मित्यादि, ततः शक्रो । देवन्द्रो देवराजः तान् बहून् भवनपत्यादीन् देवान् एवमवादीत्-क्षिप्रमेव-निर्विलम्बमेव भो देवानां प्रिंया 1-18 देवान-स्वामिनोऽनुकूलाचरणेन अनुप्रीष्णन्ति इति देवानुनियाः नन्दनवनात् सरसनि स्निग्धानि नतु रूक्षाणि मोशीर्ष गोशीचाना वरचन्दवं तस्य कायचि हरव-पापयत संहत्य च विसःचितीः कारबत-पका अपववस्तीर्थ
दीप
Heresasragra000000000000000%aasase
अनुक्रम
[४६]
~333