________________
आगम
(१८)
प्रत
सूत्रांक
[33]
दीप
अनुक्रम
[ ४६]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्पूद्वीपशान्तिचन्द्री या वृत्तिः
॥१६॥
esesesea
मुखं यस्य स तथा विनयेन - आन्तरबहुमानेन प्राञ्जलिकृत इति प्राग्वत् पर्युपास्ते - सेवते इति, अथ द्वितीयेन्द्रवकण्यसामाह — 'तेणं काले 'मित्यादि, सर्व स्पष्टं, नवरं अरजांसि - निर्मलानि यान्यम्बरवस्त्राणि-स्वच्छतया आकाशकल्पानि | वसनानि तानि धरतीति यावत्करणात् 'आलइअमालमडडे णवहेमचारुचित्तचंचलकुंडलविलिहिज्ज माणगले महिद्धीए | महज्जुईए महाबले महायसे महाणुभावे महासुक्खे भासुरबोंदीप लंबवणमालघरे ईसाणकप्पे ईसाणवर्डेसए बिमाणे सुह|म्माए सभाए ईसाणंसि सिंहासणंसि से णं अट्ठावीसाए विमाणावासस्य साहस्सीणं असीईए सामाणिअसाहस्सीणं तावतीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अहं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्डं अणीआणं सत्तण्हं | अणीआहिवईणं चउन्हं असीईणं आयरक्खदेवसाहस्सीणं अण्णेसिं च ईसाणकप्पवासीणं देवाणं देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महतरगतं आणाईसरसेणावचं कारेमाणे पालेमाणे महयाहयणट्टगीअवाइअतंतीतलतालतुडि अघणमुइंगपडुपड हवाइजरवेणं' इति संग्रहः, सर्व स्पष्टं, नबरं आलगिती - यथास्थानं स्थापितौ माठामुकुटी येन स तथा नवाभ्यामिव हेममयाभ्यां चारुभ्यां चित्रकृद्भ्यां चञ्चलाभ्यां इतस्ततश्चलयां कुण्डलाभ्यां विलिख्यमानौ लौ यस्य स तथेति, 'तए 'मित्यादि, यथा शक्रः सौधर्मेन्द्रो निजकपरिवारेण सह तथा भणितव्य ईशानेन्द्रः, यावत्पर्युपास्ते इत्यन्तं वाच्य इत्यर्थः, 'एवं सवे' इत्यादि, एवं शक्रन्यायेन सर्वे देवेन्द्रा वैमानिकाः अत एव बावदच्युत इत्युचरसूत्रं संवदति, निजकपरिवारेण - आत्मीयसत्यीन सामानिकादिपलिवारेण सहावेतव्या -भगवच्छरीरासिकं
For Fate & Use Cy
~332~
२वक्षस्कारे संहननादि निर्वाणगमनंच सू. ३३
॥१६०॥