________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------- मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[३३]
श्रीजम्बू- नेन्द्रः उपरितनं वाम, ऊर्ध्वलोकवासित्वात् उत्तरलोकार्बाधिपतित्वाच, चमरश्चासुरेन्द्रोऽसुरराजोऽधस्तनं दक्षिणं वक्षस्कारे द्वीपशा-1| सक्थि गृह्णाति, अधोलोकवासित्वात् दक्षिणश्रेणिपतित्वाच्च, वलिः दाक्षिणत्यासुरेभ्यः सकाशाद् वि इति विशिष्टं |
वि संहननादि न्तिचन्द्री-18
रनिर्वाणगमरोचनं-दीपनं दीप्तिरितियावत् येषामस्ति ते वैरोचनाः , स्वार्थेऽण, ओदीच्यासुराः, दाक्षिणात्येभ्यः औत्तराहाणाया वृदिः
नंच मू.३३ मधिकपुण्यप्रकृतिकत्वात् , तेषामिन्द्रः, एवं वैरोचनराजोऽपि अधस्तनं वाम सक्थि गृह्णाति, अधोलोकवासित्वात् | ॥१६२॥ उत्तरश्रेण्यधिपत्वाच, अवशेषा भवनपतयो यावत्करणात् व्यन्तरा ज्योतिषकाच ग्राह्याः, वैमानिका देवा यथाई-|
यथामहर्द्धिकं अवशेषाणि अङ्गानि-भुजाद्यस्थीनि उपाङ्गानि-अङ्गसमीपवर्तीनि अङ्गुल्याद्यस्थीने गृह्णन्तीति योगः, अयं भावः-सनत्कुमाराद्यष्टाविंशतिरिन्द्रा अवशिष्टानष्टाविंशतिदन्तान अन्येऽवशिष्टा इन्द्रा अङ्गोपाङ्गास्थीनीति, || ननु देवानां तहणे क आशय इत्याह-केचिजिनभत्त्या जिने निर्वृते जिनसक्थि जिनवदाराध्यमिति, केचिजीत
पीप
अनुक्रम
[४६]
॥१६२।।
यलाचं युक्तमेवाराधनं, पगला जिनाराधनसादेव, पर दंष्ट्राचाराधनं कर्ष जिनमकिरति चेत्, नभ्यते, यथैकमेव हरिवंशकुलं इदं श्रीनेमिनाथकुलभियादिकपेण श्रीनेमिनाथोपलक्षितं महाफलं भवति, न तयेदं श्रीकृष्णवामदेवकुलमित्यादिना कृष्णवासुदेवोपलक्षितमपि, एवं दंष्ट्रापि श्रीऋषभदेवसंबंधिनीत्यादि तीर्थकरनामोपल-1 क्षिता श्रवणपचमवतीर्णापि महाफल देतः किमंग पुनः तत्पूजनादिकमपि !, किच-प्रतिमायावतीर्थकरस्याकृतिमात्रमेव न पुनः शरीरं तदवयनो बा, दंष्ट्रातु साक्षाच्छरीरावसन एव, इयं इष्ट्रिा श्रीऋषभदेवसंबंधिनीत्येवंरूपेण खयं सिमाना भूयमाणा का महानिरादेवरिधिकृत्वा खयमेच सम्यग् विचारयवो नाशंका| मम्मोपि, न केयाचित् सम्याला तस्म्याक्लिाहम पूजन कलिनभक्तीति लिम्ववि की पत्ती
~336~