________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
-------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक [३१]
नन्दीसूत्रवृत्तिचूर्णिसिद्धदंडिकादिषु सर्वार्थसिद्धप्रस्तटगमनत्र्यवहितः सिद्धिगम उक्तः स कोशलापट्टपतीन् प्रतीत्या-18|२वक्षस्कारे द्वीपशा-18| वसातव्योऽयं पुण्डरीकगणधरादीन् प्रतीत्येति विशेषः, तथा पर्यायान्तकरभूमिरेषा अन्तर्मुहतं यावत्केवलज्ञानस्य 8 श्रीऋषभन्तिचन्द्री- पर्यायो यस्य स तथा, एवंविधे ऋषभे सति अन्तं-भवान्तमकार्षीद्-अकरोत् नार्वाक् कश्चिदपीति, यतो भगवदम्बा 8
जन्मकल्याया वृत्तिः 12 मरुदेवा प्रथमः सिद्धः, सा तु भगवत्केवलोत्पत्त्यनन्तरमन्तमुहूर्तेनैव सिद्धेति । अथ जम्मकल्याणकादिनक्षत्राण्याह
क्षत्राणि मू. ॥१५५॥ उसमे गं अरहा पंचतत्तरासाढे अभीइछहे होत्था, तंजहा-उत्तरासाढाहिं चुए चइत्ता गम्भं वक्रते उत्तरासाढाहि जाए उत्तरासा
३२ ढाहिं रायाभिसेजे पत्ते उत्तरासाढाहिं मुंढे भवित्ता अगाराओ अणगारियं पवइए उत्तरासाढाहिं अर्णते जाव समुप्पण्णे, अभीइणा परिणिन्बुए (सूत्रं ३२) 'उसमे ण'मित्यादि, ऋषभोऽहन पञ्चसु-च्यवनजन्मराज्याभिषेकदीक्षाज्ञानलक्षणेषु वस्तुषु उत्तरापाढानक्षत्रं चन्द्रेण ॥ भुज्यमानं यस्य स तथा अभिजिन्नक्षत्रं षष्ठे-निर्वाणलक्षणे वस्तुनि यस्य यद्वा अभिजिन्नक्षत्रे षष्ठं निर्वाणलक्षणं वस्तु यस्य स तथा, उक्तमेवार्थ भावयति, तद्यथा-उत्तराषाढाभिर्युते चन्द्रे इति शेषः, सूत्रे बहुवचनं प्राकृतशैल्या, एवमग्रेऽपि, कयुतः-सर्वार्थसिद्धनाम्नो महाविमानान्निर्गत इत्यर्थः, च्युत्वा गर्भ व्युत्क्रान्तः मरुदेवायाः कुक्षाववतीर्ण-1|| वानित्यर्थः १, जातो-गर्भवासान्निष्क्रान्तः २, राज्याभिषेकं प्राप्तः ३, मुण्डो भूत्वा-अगारं मुक्त्वा अनगारितां| साधुतां प्रत्रजितः प्राप्त इत्यर्थः, पञ्चमी चात्र क्यब्लोपजन्या ४, अनन्तं यावत् केवलज्ञानं समुत्पन्नं ५, यावत्पद-MST
अनुक्रम
[४४]
sesesesesesesesese.
ऋषभप्रभो: जन्मकल्यानकादि नक्षत्राणि
~322