________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
-------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३१]
अत्र यावत्यदसंग्राह्यः 'अप्पेगइया दोमासपरिआया' इत्यादिकः औषपातिकग्रन्थो विस्तरभयान्न लिखित इत्यवसेयं, अथ ऋषभस्वामिनः केवलोत्पत्यनन्तरं भव्यानां कियता कालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तं चेत्याह-॥ 'अरहयोणमित्यादि, ऋषभस्य द्विविधा अन्तं भवस्य कुर्वन्तीति अन्तकरा-मुक्तिगामिमस्तेषां भूमिः कालः कालस्य |चाधारत्वेन कारणत्वाद् भूमित्वेन व्यपदेशः, तद्यथा-युगानि-पञ्चवर्षमानानि कालविशेषाः लोकप्रसिद्धानि वा कृतयु-18
गादीनि तानि च क्रमवीनीति तत्साधाद्ये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि साध्यसानलक्षण॥ याऽभेदप्रतिपच्या युगानि-पट्टपद्धतिपुरुषा इत्यर्थः तैः प्रमिता अन्तकरभूमियुगान्तकरभूमिरिति, पर्याया-तीर्थकृतः केव-11 || लित्वकालस्तदपेक्षयाऽन्तकरभूमिः, कोऽर्थः -ऋषभस्य इयति केवलपर्यायकालेऽतिक्रान्से मुक्तिगमनं प्रवृत्तमिति, तत्र | | युगान्तकरभूमिर्यावदसङ्ख्यातानि पुरुषा:-पट्टाधिरूढाक्षे युगानि-पूर्वोक्तयुक्त्या पुरुषाः पुरुषयुगानि, समर्थपदत्वात् समासः, नैरन्तर्ये द्वितीया, ऋषभात् प्रमृति श्रीअजितदेवतीर्थ यावत् श्रीऋषभपट्टपरम्परारूदा असङ्ख्याताः सिद्धाः
न तावन्तं कालं मुक्तिगमनविरह इत्यर्थः, यस्तु आविस्ययश प्रभृतीनां ऋषभदेववंशजानां नृपाणां चतुर्दशलक्षप्रमि-1101 18| तानां क्रमेण प्रथमतः सिद्धिगमनं तत एकस्य सर्वार्थसिद्धप्रस्तटगमनमित्याद्यनेकरीत्या अजितजिनपितरं मर्यादीकृत्य
ये त्वन्तरान्तरा मुक्तियामिनले गुगशब्चे गापेक्षिताः छयस्थगुरुशिष्यादिव्यवहितत्वेन (श्रीहीर • पती ) । २ लक्षणा हि द्विविधा साध्यवसाना सारोपाच
अनुक्रम
[४४]
अत्र स्वाया पाया।
~321