________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[३२]
ecceseseseseezeseperseenese
संग्रहः पूर्ववत् , अभीचिना युते चन्द्रे परिनिर्वतः-सिद्धिं गतः ६, ननु अस्मादेव विभागसूत्रबलादादिदेवस्य पट्क-18 ल्याणकी समापद्यमाना दुर्निवारेति चेत्, न, तदेव हि कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा । जीतमिति विधित्सवो युगपत् ससम्भ्रमा उपतिष्ठन्ते, न ह्ययं षष्ठकल्याणकत्वेन भवता निरूप्यमानो राज्याभिषेकस्ता-N
शस्तेन वीरस्य गर्भापहार इव नायं कल्याणक, अनन्तरोक्तलक्षणायोगात्, न च तर्हि निरर्थकमस्य कल्याणकाधिकारे पठनमिति वाच्यं, प्रथमतीर्थेशराज्याभिषेकस्य जीतमिति शक्रेण क्रियमाणस्य देवकार्यत्वलक्षणसाधम्र्येण समाननक्षत्रजाततया च प्रसङ्गेन तत्पठनस्यापि सार्थकत्वात् , तेन समाननक्षत्रजातत्वे सत्यपि कल्याणकत्वाभावेनानिय-18 । तवक्तव्यतया क्वचिद्राज्याभिषेकस्याकथनेऽपि न दोषः, अत एव दशाश्रुतस्कन्धाष्टमाध्ययने पर्युषणाकल्पे श्रीभद्रबा| हुस्खामिपादाः 'तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे होत्था," इति पश्चकल्याणकनक्षत्रप्रतिपादकमेव सूत्रं वबन्धिरे, न तु राज्याभिषेकनक्षत्राभिधायकमपीति, न च प्रस्तुतव्याख्यानस्यानागमिकत्वं भावनीयं, आचारानभावनाध्ययने श्रीवीरकल्याणकसूत्रस्यैवमेव व्याख्यातत्वात् । अथ भगवतः शरीरसम्पदं शरीरप्रमाणं च वर्णयन्नाह
उसमे ण अरहा कोसलिए बजरिसहनारायसंघयणे समचउरंससंठाणसंठिए पंच धणुसवाई उद्धं उच्चत्तेणं होत्था । उसमे गं अरहा यीसं पुषसयसहस्साई कुमारवासमझे वसित्ता तेवहि पुवसयसहस्साई महारज्जवासमझे वसित्ता तेसीई पुरसयसहत्साई
evenerdercereastsece sersesence
अनुक्रम [४५]
b
अथ ऋषभप्रभोः शरीरसंपद, शरीरप्रमाणं एवं निर्वाणगमनं वर्ण्यते
~323