________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -------------------------
-------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
eeseceseseseeeeaasa
लभूता अप्यहन्तः परेषां नमनस्तवनादिनैवाभीष्टफलदा भवन्तीति ज्ञापनायाईयोऽपि नमस्कारस्थादावुपन्यास इति, किश-'अरिहंताण'मित्यत्र जात्यपेक्षयैकवचनेनापि सर्वाहतां ग्रहणे सिद्धे बहुवचनेन नामस्थापनाद्रव्यभावाहतां चतुर्णा-10 मपि तुल्यकक्षतया नमस्कार्यत्वस्य ज्ञापितत्वादेकान्ततः स्वमतप्राधान्यवादितया परस्परं विवदमानेषु नामनयादिषु प्रथमतः स्वोत्प्रेक्षितयुक्त्युपदर्शनपुरस्सरं नामनयः प्राह-तथा च प्रयोगः-वस्तुस्वरूपं नाम, तत्प्रत्ययहेतुत्वात् , स्वधर्मवत् , इह यद्यस्य प्रत्ययहेतुस्तत्तस्य धर्मों यथा घटस्य स्वधर्मरूपा घटादयः, यद्यस्य धर्मों न भवति न तत्तस्य | प्रत्ययहेतुः, यथा घटस्य धर्माः पटस्य, सम्पद्यते च घटाभिधानाद् घटे सम्प्रत्ययः, तस्मात्तत्तस्य धर्म इति, सिद्धश्च | हेतुर्घटशब्दात् पटादिन्यावृत्त्या घटप्रतिपत्तेः प्रतीतत्वात् , किञ्च-लक्ष्यलक्षणसंव्यवहाराणामात्मलाभो नामायत्त एव,
तत्र लक्ष्य जीवत्वादि लक्षणमुपयोगः संव्यवहारः प्रेपणाध्येषणादिरिति, तथा यदि नानो वस्तुधर्मत्वं नाभ्युपगम्यते तदा 10 संशयादयोऽपि (दय एव) भवेयुः, यदुक्तम्-"संसयविवज्जओ वाऽणज्झवसाओऽहवा जहिच्छाए। होजऽत्थे पडिवत्ती न |
वत्थुधम्मो जया नामं ॥१॥" अत्र व्याख्यालेश:-केनचिद् घटशब्दे समुच्चारिते श्रोतुः किमयमाहेत्येवं संशयः अथवा
पटप्रतिपत्तिलक्षणो विपर्ययः अथवा न जाने किमप्यनेनोक्तमिति वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः यदिवा यहच्छयाऽर्थे | 8 प्रतिपत्ति:-कदाचिद् घटस्य कदाचित्पटस्वेत्यादि, ततोऽवश्य वस्तुधर्मो नामाभ्युपगन्तव्यमित्यादि, तदेवं नामनयेन
संशयो विपर्ययो वाऽनभ्यवसायोऽथवा यरच्छया। भवेदर्थे प्रतिपत्तिन वस्तुपर्मो यदा नाम ॥१॥
PELESENoticelsecseesesesesercene
ए
'नमो' एवं 'अरहंत' शब्दस्य नामादि निक्षेपाः, नया:
~32