________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१],-------------------------
------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यूद्वीपशा
प्रत सूत्रांक
न्तिचन्द्रीया वृत्तिः
॥१०॥
292920200303809200020200000
णापि निक्षेपः सम्भवति परं स विस्तरभयानोपदय॑ते, एवमन्येष्वपि सूत्रालापकेषु स्वधिया यथासम्भवं निक्षेपः कार्यनमस्कारइति । उक्तः सूत्रालापकनिष्पन्न निक्षेपः, पदार्थः पुनरेवं-नम इति नैपातिक पदं द्रव्यभावसंकोचार्थ, आह च-'नेवाइयं || | निक्षेपाः पर्य दवभावसंकोयण पयत्यो" नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भववित्यर्थः, केभ्य इत्याह-'अर्हज्यः'। अमरवरविनिर्मिताशोकायष्टमहामातिहार्यरूपां पूजामहन्तीत्यर्हन्तस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात् , अब द्रव्यसङ्कोचनं करशिरपादादिसङ्कोचः, भावसकोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः, तत्र च भङ्गचतुष्कद्रव्यसङ्कोचो न भावसङ्कोचो यथा पालकादीनाम् १ भावसङ्कोचो न द्रव्यसङ्कोचो यथाऽनुत्तरसुरादीनां २ द्रव्यसकोचो भावसकोचश्च यथा शाम्बस्य ३ न द्रव्यसङ्कोचो न भावसकोच इति भङ्गः शून्यः ४, इह च तृतीयभङ्गस्योपयोगः, भाव| सङ्कोचप्रधानद्रव्यसङ्कोचरूपत्वात् प्रस्तुतनमस्कारस्य, अनेन च मङ्गलान्तरस्य फलव्यभिचारित्वेनानकान्तिकत्वाचदपहाय तदन्यस्वरूपतयाऽवश्यं भावेनाभिलषितार्थसाधनसमर्थत्वादत्यन्तोपादेयं परमेष्ठिनमस्कारलक्षणं भावमङ्गलमुपात, | सत्स्वपि तपःप्रभृतिवन्यभावमङ्गलेषु यदस्योपादानं तत् शास्त्रादावस्यैव व्यवहारप्राप्तत्वमिति ज्ञापनार्थ, अत्र च बहुवचनं व्याप्त्यर्थ, तेन सकलनिक्षेपगतजिनपरिग्रहः । अथ पदविग्रहः, स च समस्तपदे सति सम्भवतीत्यत्र नोकः।
॥१०॥ || अथ चालनाप्रत्यवस्थाने-नन्बर्हतां परममङ्गलत्वेन नमस्काराभिधानतोऽप्यादौ तदुपादानमुचितमिति, सत्यं, स्वयं मङ्ग
१ नेपातिक पदं । द्रव्यभावसंकोचः पदार्थः ।
carsesereverencreatraeneraceaes
अनुक्रम [१]
'नमो' एवं 'अरहंत' शब्दस्य नामादि निक्षेपाः, नया:
~31