________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
चतुर्क
सूत्रांक
श्रीजम्बू-18 स्वमते व्यवस्थापिते स्थापनानयः प्राह-नानो वस्तुसंज्ञामात्ररूपस्य वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाद्वस्तुनोऽति-18 निक्षेप
द्वीपशा- 18 दूरत्वं स्थापनायास्तु वस्तुसंस्थानरूपायास्तादात्म्यसम्बन्धेनार्वस्थितत्वाद्भावप्रत्यासन्नत्वं, किश्च-देशान्तरकालान्सरविप्रकन्तिचन्द्री
टमपि वस्तु स्थाप्यप्रतिमादौ सन्निदधाति अन्यथा मन्त्रागमे सन्निधापन्यादिमुद्राप्ररूपणानां नैष्फल्यप्रसङ्गा, यथा या वृतिः
स्थापनेन्द्रः शचीकुलिशादिसाचिव्येन निर्विलम्ब तदेकतानानां भावधियं जनयति न तथा नामेन्द्रः, तस्यानाकारत्वात् , तस्मात् स्थापनैव प्रधानाऽस्तु, स्थापनानयेनैवमुक्के द्रव्यनयः स्वाशयमाविर्भावयति-को हि नाम स्थापनानयस्याकारग्रहो? यस्मादनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारस्य मृदादिद्रव्यस्य पूर्वपर्यायमात्रतिरोभावेऽग्रेतनपर्यायमात्राविर्भावल-18 क्षणपरिणामव्यतिरेकेण नान्यत् किमयाकारदर्शनं, किन्तूत्पादव्ययरहितं उत्फणविफणकुण्डलिताकारसमन्वितसर्प-101 द्रव्यवनिर्विकारं द्रव्यमेवास्ति, न ह्यत्र किमप्यपूर्वमुत्पद्यमानं वा विनश्यति (वा) येन विकारः स्यात् , ननु कथमुत्पादा-1 |दिरहितं द्रव्यं ?, यावता सादिके द्रव्ये उत्फणविफणादयः पर्याया उत्पद्यमाना निवर्तमानाश्च साक्षादेव दृश्यन्ते | इति चेत्, न, आविर्भावतिरोभावमात्रपरिणामस्य कारणं द्रव्यं, यथा सर्प उत्फणविफणावस्थयोरिति, न यथापूर्व
किश्चिदुत्पद्यते, किं तहिं ?, छन्नरूपतया विद्यमानमेवाविर्भवति, नाप्याविर्भूतं सद् विनश्यति, किन्तु छन्नरूपतया तिरो[ भावमानमेवासादयति, एवच सत्याविर्भावतिरोभावमात्र एव कार्योपचारात्कारण(त्व)मस्यौपचारिकमेव, तस्मादुत्पादा-18
दिरहितं द्रव्यमुच्यत इति, ननु योकस्वभाव निर्विकारं द्रव्यं तनन्तकालभाविनामनम्तानामप्याविर्भावतिरोभावा-15
अनुक्रम
'नमो' एवं 'अरहंत' शब्दस्य नामादि निक्षेपाः, नया:
~33~