________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३१]
ISIन तु शठवद्दर्शितावहित्य इति, कूर्मवद् गुप्तेन्द्रियः, कच्छपो हि कन्धरापादलक्षणावयवपञ्चकेन गुप्तो भवति एवमय-18| 18|मपीन्द्रियपश्चकेन, पूर्वोक्तं गुप्तेन्द्रियत्वं दृष्टान्तद्वारा सुबोधमिति न पौनरुक्त्यं, पुष्करपत्रमिव' निरुपलेपः, पङ्कजल- ॥॥ ISI कल्पस्वजनविषयस्नेहरहित इत्यर्थः,गगनमिव निरालम्बनः-कुलग्रामनगरादिनिश्रारहितः अनिल इव-वायुरिव निरालयो-|| IS वसतिप्रतिबन्धवन्ध्यः, यथोचित सततविहारित्वात् , अयमत्राशयः-यथा वायुः सर्वत्र संचरिष्णुत्वेनानियतवासी तथा|
प्रभुरपीति, चन्द्र इव सौम्यदर्शन:-अरौद्रमूर्तिः, सूर इव तेजस्वी परतीर्थिकतेजोऽपहारित्वात् , विहगः-पक्षी स इवाप्रतिबद्धतया गच्छतीत्येवंशीलः स तथा, किमुक्तं भवति?-स्थलचरजलचरौ स्थलजलनिश्रितगमनौ न तथा विहगः | स्वावयवभूतपक्षसापेक्षगामित्वात् , तेन विहगवदयं प्रभुरनेकेष्वनार्यदेशेषु कर्मक्षयसाहायककारिषु परानपेक्षः स्वशत्या
विहरतीति, सागर इव गम्भीर:-परैरलब्धमध्यो निरुपमज्ञानवत्वेऽपि रहःकृतपरदुश्चरितानामपरिनावित्वात् 1 हर्षशोकादिकारणसद्भावेऽपि तद्विकारादर्शनाद्वा, मन्दर इव अकम्पः, स्वप्रतिज्ञातेषु तपासंयमेषु दाशयत्वेन
प्रवर्त्तनात् , पृथ्वीव सर्वान् स्पर्शाननुकूलेतरान् विषहते यः स तथा, जीव इवाप्रतिहतगतिः-अस्खलितगतिः, यथा हि जीवस्य कटकुट्यादिभिर्न गतिः प्रतिहन्यते तथा केनापि परपाखण्डिना आर्यानार्यदेशेषु सञ्चरतः
प्रभोरपि, अथ मा भवन्तु दुर्द्धर्षस्य प्रभोः परे गतिविघातकाः परं स्वप्रतिबन्धेनापि गतिहिन्यते इत्याह18|'त्थि ण' मित्यादि, नास्ति तस्य भगवतः कुत्रचित् प्रतिबन्धः-अयं ममास्याहमित्याशयबन्धरूपः, अयमेव हि
अनुक्रम
[४४]
~309~