________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
। मण्यादि
[३१]
श्रीजम्यू
18|च, कायसमितः-प्रशस्तकायव्यापारवान् , मनोगुप्त:-अकुशलमनोयोगरोधकः यावत्पदात् 'वयगुत्ते कायगुत्ते गुत्ते गु-18| वक्षरकारे द्वीपशा- 18|तिदिए'त्ति वाग्गुप्त:-अकुशलवाग्योगनिरोधकः कायगुप्तः-अकुशलकाययोगनिरोधका, एवं च सत्प्रवृत्तिरूपाः समित-18 श्रीऋषमन्तिचन्द्री
18| योऽसत्प्रवृत्तिनिरोधरूपास्तु गुप्तय इति, अत एव गुप्तः सर्वथा संवृतत्वात् , तत्रैव विशेषणद्वारा हेतुमाह-गुप्तेन्द्रियः[प्रभार श्रा या वृत्तिः
शब्दादिग्विन्द्रियार्थेष्वरक्तद्विष्टतया प्रवर्त्तनात् , तथा गुप्तिभिर्वसत्यादिभियनपूर्वकं रक्षितं गुप्तं ब्रह्म-मैथुनविरति॥१४८॥ IN रूपं चरतीत्येवंशीला,तथा अक्रोधः यावत्करणात् 'अमाणे अमाए' इति पदद्वयं ग्राह्य, व्यक्तं च, अलोभः, अत्र सर्वत्र |
| स्वल्पार्थे नञ् ग्राह्यः, तेन स्वल्पक्रोधादिभिरित्यर्थः, अन्यथा सूक्ष्मसम्परायगुणस्थानकावधि लोभोदयस्योपशान्तमोहा-10 वधि च चतुर्णामपि क्रोधादीनां सत्तायाः सम्भवे तदभावासम्भवात् , कुत एवंविध इत्याह-श्रान्तो-भवभ्रमणतः18 प्रस्वान्तः-प्रकृष्टचित्तः उपसर्गाचापातेऽपि धीरचित्तत्त्वात् उपशान्त इति व्यक्तं अत एव परिनिर्वृतः सकलसन्तापवर्जितत्वात् , छिन्नश्रोता:-छिन्नसंसारप्रवाहः छिन्नशोको वा निरुपलेपो-द्रव्यभावमलरहितः, अथ सोपमानश्चतुर्द-1 |शविशेषणभंगवन्तं विशिनष्टि-'शङ्खमिवे'त्यत्र प्राकृतशैल्या क्लीबभावस्तेन शङ्ख इव निर्गतमञ्जनमिवाञ्जनं-कर्म जीवमालिम्यहेतुत्वात् यस्मात् स तथा, जात्यकनकमिव-पोडशवर्णककाञ्चनमिव जातं रूप-स्वरूपं रागादिकुद्रव्यविरहाद्यस्य
॥१४८॥ 18 स तथा, आदर्श-दर्पणे प्रतिभागः-प्रतिविम्बः स इव प्रकटभावः, अयमर्थ:-आदर्श प्रतिविम्बितस्य वस्तुनो यथा |
| यथावदुपलभ्यमानस्वभावा नयनमुखादिधर्मा उपलभ्यन्ते तथा स्वामिन्यपि यथास्थितो मनःपरिणाम उपलभ्यते,
अनुक्रम
[४]
~308~