________________
आगम
(१८)
प्रत
सूत्रांक [३१]
दीप
अनुक्रम
[४४]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
णासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलजलसिंघाण'त्ति, अग्रेतनपदं तु साक्षादेवास्ति, भाषायांनिरवद्यभाषणे समितः एषणायां- पिण्डविशुद्धौ आधाकर्मादिदोषरहितभिक्षाग्रहणे समितः भाण्डमात्रस्य - उपकरणमात्रस्योपादाने - ग्रहणे निक्षेपणायां च - मोचने समितः प्रत्युपेक्षणादिक सुन्दरचेष्टया सहित इत्यर्थः, सूत्रे व्यस्ततया पदनिदेश आर्षत्वात्, अथवा आदानेन सह भाण्डमात्रस्य निक्षेपणेति समासयोजना, उच्चारः - पुरीषं प्रश्रवणं-मूत्रं खेल:- कफः सिंघानो - नासिकामलः जल्लः- शरीरमलः एषां परि-सर्वैः प्रकारैः स्थापनं-अपुनर्ग्रहणतया न्यासः परित्याग इत्यर्थः तत्र भवा पारिष्ठापनिकी, तत्र सुन्दर चेष्टा क्रिया इत्यर्थः, तस्यां समितः- उपयुक्तः, "प्रत्यये ङीर्नव।” (श्रीसिद्ध. अ. ८पा. ३. ३१) इति प्राकृतसूत्रेण स्त्रीलक्षणो ङीप्रत्ययो विकल्पनीयः, यथा 'ईरियाबहि आए विराङ्खणाए' इत्यन्त्र, एतच्चान्त्यसमितिद्वयं भगवतो भाण्डािनाद्यसम्भवेऽपि नामाखण्डनार्थमुक्तमिति वादरेक्षिकया प्रतिभाति, सूक्ष्मेक्षिकया तु यथा वस्त्रैषणाया असम्भवेऽपि सर्वथा एषणासमितेर्भगवतोऽसम्भवो न, आहारादौ तस्या उपयोगात्, तथाऽन्यभाण्डासम्भवेऽपि देवदूष्य| सम्बन्धिनी चतुर्थसमितिर्भवत्येव, दृश्यते च श्रीषीरस्य द्विजदाने देवदूभ्यादाननिक्षेपौ, एवं श्लेष्माद्यभावेऽपि नीहारप्रवृत्तौ पञ्चमीसमितिरपी त्यलं प्रसङ्गेन, तथा मनःसमितः- कुशलमनोयोगप्रवर्तकः वचः समितः- कुशलवाग्योगप्रवर्तकः, | भाषासमित इत्युक्तेऽपि यद्वचः समित इत्युक्तं तद् द्वितीयसमिताबत्यादरनिरूपणार्थं करणत्रयशुद्धिसूत्रे सङ्ख्यापूरणार्थं १ सूत्रपाठस्य गृहस्थानामपि पारिकापनिकाकारस्येवा सण्डतैव युद्धेति न दोषः ( इति हीर वृत्ती ) ।
Fur Fate & Cy
~307~