________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३१]
मण्यादि
श्रीजम्बू-18 मेवालापको द्रष्टव्यः, श्रामण्यानन्तरं कथं प्रभुः प्रववृते इत्याह-जप्पभिई च ण'मित्यादि, यताप्रभृति ऋषभोर्हन् २वक्षस्कारे
द्वीपशा- कौशलिकः प्रबजितस्ततःप्रभृति नित्यं व्युत्सृष्टकायः परिकर्मवर्जनात् त्यक्तदेहः परीपहादिसहनात् ये केचिदुपसर्गा उत्प- न्तिचन्द्री
श्रीऋषमद्यन्ते, तद्यथा-दिव्या-देवकृता वाशब्दः समुच्चये यावत्करणात् 'माणुसा वा तिरिक्खजोणिआ वा' इति पदग्रहा, प्रभोः श्राप्रतिलोमा:-प्रतिकूलतया वेद्यमाना अनुलोमा:-अनुकूलतया वेद्यमानाः, वाशब्दः पूर्ववत्, तत्र प्रतिलोमा वेत्रेण-1
म. ३१ ॥१४७॥
जलवंशेन यावच्छन्दात् 'तयाए वा छियाए वा लयाए वा' इति, तत्र त्वचया-सनादिकया छिवया-श्लक्ष्णया लोह18|कुश्या लतया-कम्बया कपेण-चर्मदण्डेन, वाशब्दः प्राग्वत्, कश्चिदुष्टात्मा कार्ये 'विवक्षातः कारकाणी त्याचारविव
क्षायां सप्तमी आकुट्टयेत् ताडयेदित्यर्थः, अनुलोमास्तु 'वंदेज वा' यावत्करणात् 'पूएज्जा या सकारेजा वा सम्मा-11 राणेजा वा कल्लाणं मंगल देवयं चेइयं इति, वन्देत वा स्तुतिकरणेन पूजयेद्वा पुष्पादिभिः सत्कुर्याद्वा वखादिभिः सन्मानयेद्वा अभ्युत्थानादिभिः कल्याणं भद्रकारित्वात् मङ्गलं अनर्थप्रतिघातित्वात् देवता-इष्टदेवतामिव चैत्यइष्टदेवताप्रतिमामिव पर्युपासीत वा-सेवेतेति, तान् प्रतिलोमानुलोमभेदभिन्नान् उपसर्गान् सम्यक् सहते भया-18 भावेन, यावत्करणात् 'खमइ तितिक्खइ'त्ति क्षमते क्रोधाभावेन तितिक्षते दैन्यानवलम्बनेन अध्यासयति अविचल-18
| ॥१४७॥ |कायतयेति । अथ भगवतः श्रमणावस्था वर्णयबाह-'तए णं से' इत्यादि, ततः स भगवान् श्रमणो-मुनिर्जातः.18 | किंलक्षण इत्माह-र्यायां-गमनागमनादौ समितः सम्यक् प्रवृत्तः उपयुक्त इत्यर्थः, यावत्पदात् 'भासासमिए एस-181
अनुक्रम
[४४]
90000000000002
~306~