________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], --------------------------
-------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३०]
चूर्णयोग ३८ हस्तलाघव ३९ वचनपाटव ४० भोज्यविधि ४१ वाणिज्यविधि ४१ मुखमण्डन ४२ शालिखण्डन४४ कथाकथन ४५ पुष्पग्रन्धन ४६ वक्रोक्ति ४७ काव्यशक्ति ४८ स्फारविधिवेष ४९ सर्वभाषाविशेष ५०
अभिधानज्ञान ५१ भूषणपरिधान ५२ भृत्योपचार ५३ गृहाचार ५४ व्याकरण ५५ परनिराकरण ५६ रन्धन-18 1५७ केशबन्धन ५८ वीणानाद ५९ वितण्डावाद ६० अङ्कविचार ६१ लोकव्यवहार ६२ अन्त्याक्षरिका ६३-18 प्रश्नपहेलिका ६४ इति, अत्रोपलक्षणादुक्तातिरिक्ताः खीपुरुषकला ग्रन्थान्तरे लोके च प्रसिद्धा ज्ञेयाः, अत्र च यत्पुरु
पकलासु स्त्रीकलानां स्त्रीकलासु च पुरुषकलानां साङ्कयं तदुभयोपयोगित्वात् , ननु तर्हि 'चोसट्ठि महिलागुणे 18 इति ग्रन्थविरोधः, उच्यते, न वयं ग्रन्थः स्त्रीमात्रगुणख्यापनपरः, किन्तु स्त्रीस्वरूपप्रतिपादका, तेन क्वचित्पुरुषगुण
| त्वेऽपि न विरोधः, कलाद्वयस्योक्तसङ्ग्याकत्वं तु प्रायो बहुपयोगित्वात् , इत्यलं विस्तरेण । शिल्पशतं चेदम्-कुम्भक18 लोहकृञ्चित्रकृत्तन्तुवायनापितलक्षणानि पञ्च मूलशिल्पानि तानि च प्रत्येकं विंशतिभेदानीति, तथा चार्षम्-"पंचेव य8 8 सिप्पाई घड लोह चित्तणंतकासवए । इकिकस्स य इत्तो वीसं २ भवे भेआ ॥१॥ इति । नन्वत्रैतेषां पञ्चमू
लशिल्पानां उत्पत्तौ कि निमित्तमिति ।, उच्यते, युग्मिनामामौषध्याहारे मन्दाग्नितयाऽपच्यमाने हुतभुजि प्रक्षिप्यमाने तु समकालमेव दह्यमाने युगलिनरैविज्ञप्तेन हस्तिस्कन्धारूढेन भगवता प्रधमं घटशिल्पमुपदर्शितं, क्षत्रियाः शस्त्रपाणय एव दुष्टेभ्यः प्रजां रक्षेयुरिति लोहशिल्पं, चित्राङ्गेषु कल्पद्रुमेषु हीयमानेषु चित्रकृशिल्प, वस्त्रकल्पगुमेषु
Receiseseseroeseakceseelockersesta
अनुक्रम [४३]
~291