________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
-------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
mea
प्रत सूत्रांक [३०]
श्रीजम्ब-18|| कसुवर्णपाको-रजतसिद्धिकनकसिद्धी ६३, ६४, 'मुत्तखेड'ति. सूत्रखेल-सूत्रक्रीडा, अत्र खेलशब्दस्य खेड इत्यादेश द्वीपशा-||६५, एवं वखखेड्डमपि ६६, एतत्कलाद्वयं लोकतः प्रत्येतव्यं, 'नालिआखेडंति नालिकाखेलं द्यूतविशेष मा भूदिष्ट
पुरुषकला: न्तिचन्द्री-18 दायविपरीतपाशकनिपातनमिति नालिकया यत्र पाशकः पात्यते, घूतग्रहणे सत्यपि अभिनिवेशनिबन्धनत्वेन नालिका- स्त्रीगुणाः । या वृचिः
| खेले, अप्राधान्यज्ञापनार्थ भेदेन ग्रहः ६७, पत्रच्छेद्य अष्टोत्तरशतपत्राणां मध्ये विवक्षितसङ्ख्याकपत्रच्छेदने हस्तलाघवं । ॥१३९॥ ||५८, कटच्छेद्यं कर्टवत् क्रमच्छेद्य वस्तु यत्र विज्ञाने तत्तथा, इदं च व्यूतपटोद्वेष्टनादौ भोजनक्रियादौ चोपयोगि ५९.
'सजीवंति सज्जीवकरणं मृतधात्वादीनां सहजस्वरूपापादनं ७०, 'निज्जीव'ति निर्जीवकरणं हेमादिधातुमारणं, || रसेन्द्धस्य मर्काप्रापणं वा ७१, शकुनरुतं, अत्र शकुनपदं रुतपदं चोपलक्षणं, तेन वसन्तराजायुक्तसर्वशकुनसंग्रहः ।।
गतिचेष्टादिग्बलादिपरिग्रहश्च ७२, इति द्वासप्ततिः पुरुषकलाः । चतुःषष्टिः खीकलाश्चमा:-नृत्य १औचित्य २ चित्र-1 ||३ वादिन ४ मन्त्र ५ तन्त्र ज्ञान ७ विज्ञान ८ दम्भ ९ जलस्तम्भ १० गीतमान ११ तालमान १२-18
मेघवृष्टि ११ फलाकृष्टि १४ आरामरोपण १५ आकारगोपन १६ धर्मविचार १७ शकुनसार १८ क्रियाकल्प१९ संस्कृतजल्प २० प्रासादनीति २१ धर्मरीति २२ वर्णिकावृद्धि २३ स्वर्णसिद्धिः २४ सुरभितैलकरण २५-९॥१३९॥
लीलासंचरण २६ हयगजपरीक्षण २७ पुरुषस्त्रीलक्षण २८ हेमरसभेद २९ अष्टादशलिपिपरिच्छेद ३० तत्कालहै बुद्धि ११ वास्तुसिद्धि १२ कामविक्रिया ३३ वैद्यकक्रिया ३४ कुम्भभ्रम ३५ सारिश्रम ३६ अञ्जनयोग ३७
अनुक्रम [४३]
oesese
SANEleo n
~290