________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
॥१४॥
श्रीप
श्रीजम्बू
हीयमानेषु तन्तुवायशिल्पं, बहुले युग्मिधर्म पूर्वमवर्धिष्णु रोमनव(अथ वार्षिष्णु)मा मनुजास्तुदस्विति नापितशिल्पमिति, वक्षस्कारे द्वीपशा
श्रीहेमाचार्यकृतऋषभचरित्रे तु गृहादिनिमित्तवर्द्धक्ययस्कारयुग्मरूपं द्वितीयं शिल्पमुकं, शेष तथैवेति, ननु भोग्यस-कलादिदन्तिचन्द्री- कर्माण एवार्हन्तो भगवन्तः समुत्पन्नव्याधिमतीकारकल्प ख्यादिपरिग्रहं कुर्वते नेतरे ततः किमसौ निरषद्यैकरुचिर्भ-8 र्शनसाई या चिः गवान् सावधानुबन्धिनि कलाद्युपदर्शने प्रववृते ?, उच्यते, समानुभावतो वृत्तिहीनेषु दीनेषु मनुजेषु दुःस्थतां विभाव्य कता
सातकरुणैकरसत्वात् , समुत्पन्नविवक्षितरसो हि नान्यरससापेक्षो भवति, वीर इव द्विजस्य चीवरदाने, अथैवं तर्हि कथमधिकलिप्सोस्तस्य सति सकले शुके शकलदान, सत्य, भगवतश्चतुर्ज्ञानधरत्वेन तस्य तावन्मात्रस्यैव लाभस्यावधारणेनाधिकयोगस्य क्षेमानिर्वाहकत्वदर्शनात्, कथमन्यथा भगवदंसस्थलनस्ततच्छकलग्रहणेऽपि तदुत्थरिक्वार्द्धषिM भाजकस्तुन्नवायः समजायत?, किश्च-कलाद्युपायेन प्राप्तसुखवृत्तिकस्य चौर्यादिव्यसनासक्किरपि न स्यात् , नमु शि भवतु नामोक्तहेतोर्जगभर्तः कलाद्युपदर्शकत्वं परं राजधर्मप्रवर्तकत्वं कथमुचितं ?, उच्यते, शिष्टानुग्रहाय दुष्पनि
ग्रहय धर्मस्थितिसंग्रहाय च, ते च राज्यस्थितिक्रिया सम्यक् प्रवर्त्तमानाः क्रमेण परेषां महापुरुषमार्गोपदर्शकतया चौर्यादिव्यसननिवर्त्तनतो नारकातिथेयीनिवारकतया ऐहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति, महापुरुष- ॥१४॥ - श्रीऋषमस्व सकललोकव्यवहारप्रवर्तन प्रजानां हितार्यमेव, अत एव जिमपूजादिलक्षणायाः समानाया भपि कियाया जिनभक्तिपरायणानां सम्यग्दशा करिबमा हिकमजककामिग्याचर्षिनाहिकफनपत्तिसाम्येपि धारविष्फवम्ब प्रवचने प्रतीमा (हति ही पुत्तो)
अनुक्रम [४३]
G
Som
~292