________________
आगम
(१८)
प्रत
सूत्रांक
[३०]
दीप
अनुक्रम
[४३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
अट्ठावयं १३ पोरक १४ दगमट्टि १५ अन्नविहिं १६ पाणविहिं १७ वत्थविहिं १८ विलेवणविहिं १९ सयणविहिं २० | अजं २१ पहेलिअं २२ मागहिअं २३ गाहं २४ गीअं २५ सिलोगं २६ हिरण्णजुत्तिं २७ सुवण्णजुत्तिं २८ चुण्णजुन्तिं आभरणविहिं ३० तरुणीपरिकम्मं ३१ इत्थिलक्खणं ३२ पुरिसलक्खणं ३३ हयलक्खणं ३४ गयलक्खणं ३५ गोलक्खणं ३६ कुकुडलक्खणं ३७ छत्तलक्खणं ३८ दंडलक्खणं ३९ असिलक्खणं ४० मणिलक्खणं ४१ कागणिलक्खणं | ४२ वत्थुविनं ४३ धावारमाणं ४४ नगरमाणं ४५ चारं ४६ पडिचारं ४७ वूह ४८ पडिवूहं ४९ चकवूह ५० गरु. डबू ५१ सगडवू ५२ जुद्धं ५३ नियुद्धं ५३ जुद्धातियुद्धं ५५ दिडिजुद्धं ५६ मुट्ठियुद्धं ५७ बाहुयुद्धं ५८ ल्यायुद्धं ५५ इसत्थं ६० छरुप्पवायं ६१ धणुवेयं ६२ हिरण्णपार्ग ६३ सुवण्णपागं ६४ सुत्तखे ६५ वत्थखेडुं ६६ नालिआखेडुं ६७ | पत्तच्छे ६८ कडच्छेज ६९ सज्जीवं ७० निज्जीवं ७१ सउणरुअ ७२ मिति, अत्र लेहमित्यादीनि द्वासप्ततिपदानि | राजप्रश्रीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यत्रापि व्याख्यायां तथैव दर्शयिष्यन्ते, समवायाङ्गानुसारेण वा | विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति, तत्र लेखनं लेख:- अक्षरविन्यासस्तद्विषया कला-विज्ञानं लेख एवोच्यते, तं भगवानुपदिशतीति प्रकृते योजनीयं एवं सर्वत्र योजना कार्या, स च लेखो द्विधा-लिपिविषयभेदात्, तत्र लिपिरष्टादशस्थानोक्ता, अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथापि पत्रवस्क| लकाष्ठदन्त लोहताखरजतादयोऽक्षराणामाधारास्तथा लेखनोत्किरणस्यूतव्यूतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणि भव
Fur Ele&P Cy
~ 285~
maryay