________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
---------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
18 कलादि ऋ
प्रत
म.३०
सूत्रांक [३०]
श्रीजम्बू-
1न्तीति, विषयापेक्षयाऽप्यनेकधा स्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीना लेखविषयाणामनेकत्वात्तथावि-18 वक्षस्कारे द्वीपशा- धप्रयोजनभेदाच, अक्षरदोषाश्चैते-'अतिकाय॑मतिस्थौल्यं, वैपम्यं पशिवक्रता । अतुल्यानां च सादृश्यमविभागोऽवयन्तिचन्द्री18 वेषु च ॥१॥ इति १, तथा गणित-सङ्ग्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धं २ रूपं-लेप्यशिलासुवर्णमणिवस्त्रचित्रादिषु 81
पभदीक्षाच या वृत्तिः
18 रूपनिर्माणं ३ नाव्यं साभिनयनिरभिनयभेदभिन्नं ताण्डवं ४ गीत-गन्धर्वकलां गानविज्ञानमित्यर्थः ५ वादितं-वाद्यं ४ ॥१३७॥18॥ ततविततादिभेदभिन्नं ६ स्वरगतं गीतमूलभूतानां पडऋषभादिस्वराणां ज्ञानं ७ पुष्करगतं पुष्करं-मृदङ्गमायादिभेदभिन्न
तद्विषयकं विज्ञान, वाद्यान्तर्गतत्वेऽप्यस्य यत्पृथक्कथनं तत्परमसङ्गीताङ्गत्वख्यापनार्थ ८ समतालं-गीतादिमानकालस्तालः स समोऽन्यूनाधिकमात्रिकत्वेन यस्माद् ज्ञायते तत् समतालं विज्ञानं, क्वचित्तालमानमिति पाठः ९ धूतं सामान्यतः प्रतीतं १० जनवादं द्यूतविशेष ११ पाशकं-प्रतीतं १२ अष्टापदं-शारिफलकद्यूतं तद्विषयककलां १३ पुरःकाव्यमिति पुरतः पुरतः काव्यं शीघ्रकवित्वमित्यर्थः १४ 'दगमहिमिति दकसंयुक्तमृत्तिका विवेचकद्रव्यप्रयोगपूर्विका तद्विवे
धनकलाप्युपचाराद्दकमृत्तिका तां १५ अन्नविधि-सूपकारकलां १६ पानविधि-दकमृत्तिकाकलया प्रसादितस्य सहज- || निर्मलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधि जलपानविषये गुणदोषविज्ञानमित्यर्थः, यथा 'अमृतं भोजनस्या, IN ॥१३७॥
भोजनान्ते जलं विष'मित्यादि, १७ वस्त्रविधि-वस्रस्य परिधानीयादिरूपस्य नवकोणदैविकादिभागयथास्थाननिवेशादिविज्ञानं, बानादिविधिस्तु अनन्तविज्ञानान्तर्गत इति नेह गृह्यते १८ विलेपनविधि-यक्षकईमादिपरिज्ञानं १९ शय
अनुक्रम [४३]
~286