________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[३०]
च ऋषभो वृषभो वेति नाम्ना, कोशलायां-अयोध्यायां भवः कौशलिकः भाविनि भूतबदुपचार इति न्यायादेतद्विशे-II पणं, अयोध्यास्थापनाया ऋषभदेवराज्यस्थापनासमये कृतत्वात् , तद्व्यक्तिस्तु भरतक्षेत्रनामान्वर्थकथनावसरे 'धणवई-18 मतिनिम्माया एतत्सूत्रव्याख्यायां दर्शयिष्यते, अर्हन्तश्च पार्श्वनाथादय इव केचिदनङ्गीकृतराजधर्मका अपि स्युरित्यसौ केन क्रमेणाहन्नभूदित्याह-प्रथमो राजा, इहावसर्पिण्यां नाभिकुलकरादिष्टयुग्मिमनुजैः शक्रेण च प्रथममभि-15
पित्तत्वात् , प्रथमजिनः प्रथमो रागादीनां जेता, यद्वा प्रथमो मनःपर्यवज्ञानी राज्यत्यागादनन्तरं द्रव्यतो भावतश्च । IS साधुपदवतित्वे, अत्रावसप्पिण्यामस्यैव भगवतः प्रथमतस्तद्भवनात् , जिनत्वं चावधिमनःपर्यवकेवलज्ञानिनां स्थानाले
श सुप्रसिद्धं, अवधिजिनत्वे तु व्याख्यायमानेऽक्रमबद्धं सूत्रमिति, केवलिजिनत्वे चोत्तरग्रन्धेन सह पौनरुक्त्यमिति व्याख्या-18 IS नासङ्गतिः श्रोतृणां प्रतिभासेत, प्रथमकेवली-आद्यसर्वज्ञः, केवलित्वे च तीर्थकृन्नामोदयतीत्याह-प्रथमतीर्थकर:-आद्य-| IS चतुर्वर्णसङ्घस्थापकः, उदिततीर्थकृन्नामा च कीदृशः स्यादिति-प्रथमो धर्मवरो-धर्मप्रधानश्चक्रवत्ती, यथा चक्रवत्तीं सर्व-19
त्राप्रतिहतवीर्येण चक्रेण वर्त्तते तथाऽयमपीति भावः, समुदपद्यत-समुत्पन्नवानित्यर्थः, अथ यथा भगवान् बयः प्रतिपन्न-18 वान तथाऽऽह-'तए णमित्यादि, ततो जन्मकल्याणकानन्तरमित्यर्थः, ऋषभोऽहन कौशलिकः विंशति पूर्वशत-1||
सहस्राणि-पूर्वलक्षाणि भावप्रधानत्वानिर्देशस्य कुमारत्वेन-अकृताभिषेकराजसुतत्वेन वास:-अवस्थानं तन्मध्ये वसति, 18 'कुमारवासमग्झावसई' इति पाढे तु कुमारषासमध्यावसति आश्रयतीत्यर्थः, उपित्वा च त्रिषष्टिपूर्वलक्षाणि अत्रापि
अनुक्रम [४३]
jimmitrinyaay
~283