________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू
प्रत
सूत्रांक
द्वीपशान्तिचन्द्रीया कृत्तिः ॥१३५॥
Geeeee eeeee
ताई इटाहिं कताहिं पियाहिं मणुण्णाहि मणामाहिं उरलाहि कहाणाहिं सिवाहिं धन्नाहिं मंगलाहिं सस्सिरिाहिं हिययगमणि- वक्षस्कारे जाहिं हिययपल्हायणिजाई कण्णमणणिबुईकराहिं अपुणरुत्ताहिं अट्ठसइआर्हि वग्गूहि अणवरयं अमिणदंता य अभिधुणंता य एवं 18 कलादिकबवासी-जय जय नंदा! जय जय भहा! धम्मेणं अभीए परीसहोवसम्गाणं खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवउ- पभदीक्षाच त्तिकट्ट अमिणति अ अमिथुणंति अ । तए थे उसमे अरहा कोसलिए णवणमालासहस्सेहिं पिच्छिजमाणे २ एवं जाव णिग्गच्छइ जहा उबबाइए जाब आउलबोलबहुलं णभं करते विणीआए रायहाणीए मझमझेणं णिग्गच्छइ आसिअसंमजिअसित्तसुइकपुष्फोषयारकलिअं सिद्धत्यवणविउलरायमगं करेमाणे हयगयरहपहकरेण पाइकचडकरेण य मंदं २ उद्धतरेणुयं करेमाणे २ जेणेव सिद्धत्थवणे उजाणे जेणेब असोगवरपायवे तेणेव उवागच्छति २ असोगवरपायवस्स अहे सी ठावेइ २ चा सीआओ पच्चोरुहाइ २ चा सयभेवाभरणालंकार ओमुअइ २ ता सयमेव चाहिं अट्टाहिं लो करेइ २ ता छट्टेणं भत्तेणं अपाणएणं आसाढाहिं णक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाथ खत्तिभाणं चउदि सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए (सूत्रं ३०)
'णाभिस्स णमित्यादि, नाभेः कुलकरस्य मरुदेव्या नान्या भार्यायाः कुक्षौ एतस्मिन् समये 'उसहति ऋषभः ॥१३५॥ | संयमभारोद्वहनाहषभ इव ऋषभः, वृषभो वेति संस्कारः तत्र वृषभ इव वृषभ इति वा, वृषेण भातीति वा वृषभः, ISI एवं च सर्वेऽप्यहन्त ऋषभा वृषभा वा इत्युच्यन्ते तेन ऊर्वोर्वृषभलाञ्छनत्वेन मातुश्चतुर्दशस्वमेषु प्रथमं वृषभदर्शनेन ।
अनुक्रम [४३]
~282