________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२६]
काम
टीप
श्रीजम्बू-18|मतप्रयोजना, अथवा पुरुषकार:-पुरुषक्रिया सा च प्रायः-स्त्रीक्रियातः प्रकर्षवती भवतीति तत्स्वभावत्वादिति विशे- वक्षस्कारे द्वीपशा- पेण तद्ग्रहणं, पराक्रमस्तु-शत्रुवित्रासनं, तत एते प्राक्तनसमये उत्कृष्टास्ततः परं परिपाख्या तथैव हीयन्ते, तथा द्वितीयारन्तिचन्द्री-18 "संघयणं संठाणं उच्चत्तं आउभं च मणुआणं । अणुसमर्थ परिहायर ओसप्पिणीकालदोसेणं ॥२॥कोहमयमाय-1 या वृत्तिः
लोभा ओसन्नं वड्डए अ मणुआणं । कूडतुलकूडमाणा तेणऽणुमाणेण सबंपि ॥२॥ विसमा अज! तुलाओ विसमाणि ॥१३०॥ अ जणवएसु माणाणि । विसमा रायकुलाई तेण उ विसमाई वासाई ॥३॥ बिसमेसु अ वासेसुं हुंति असाराई ओस
हिबलाई । ओसहिदुबल्लेण य आउं परिहायइ णराण ॥४॥ इति तण्डुलवैचारिके अवसर्पिणीकालदोषेण हानिरुक्ता सा बाहुल्येन दुःषमामाश्रित्य शेषारकेषु तु यथासम्भवं ज्ञेयेति, ननु नित्यद्रव्यस्थापि कालस्य कथं हानिरिति परकृ-18 | तासम्भवाशङ्कानिवारणार्थ वर्णादिपर्यवाणां हानिरुक्ता, ते च पुनलधर्मास्तहि अन्यधम्मैहीयमानैर्विवक्षितः कालः कथं हीयते इति महदसङ्गतं, तथा सति वृद्धाया वयोहानौ युवत्या अपि वयोहानिप्रसङ्ग इति चेत्, न, कालस्य कार्य-18 वस्तुमात्रे कारणत्वाङ्गीकारात्कार्यगता धर्माः कारणे उपचर्यन्ते कारणत्वसम्बन्धादिति । अथ प्रस्तुतारकस्य स्वरूपप्रश्नायाह-'जंबुद्दीवे णं भंते!' इत्यादि प्रायः सूत्रं गतार्थमेव, नवरं केवलं नानात्वं-भेदः, स चाय-चतुर्धनुःसहस्रो- ॥१३०॥ छूिताः क्रोशस्योच्चास्ते मनुजा इति योगः, मकारोऽलाक्षणिकः, अष्टाविंशत्यधिक पृष्ठकरण्डकशतं प्रथमारोकपृष्ठकरण्डुकानामर्धमितियावत् तेषां मनुजानामिति योगः, षष्ठमकेऽतिक्रान्ते आहारार्थः समुत्पद्यते इति योगः, सूत्रे सप्त
अनुक्रम
[३९]
seeeeeeee
~272