________________
आगम
(१८)
प्रत
सूत्रांक
[२६]
दीप
अनुक्रम
[३९]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Ebensiinie
म्यर्थे पष्ठी सूत्रत्वात्, चतुःषष्टिं रात्रिन्दिवानि यावत् संरक्षन्ति, अपत्यानि ते मनुजा इति योगः, तत्र सप्तावस्थाक्रमः पूर्वोक्त एव, नवरं एकैकस्या अवस्थायाः कालमानं नव दिनानि अष्टौ घव्यश्चतुस्त्रिंशत् पलानि सप्तदश चाक्षराणि किश्चिदधिकानीति, चतुःषष्टेः सप्तभिर्भागे एतावत एव लाभात् यच्च पूर्वेभ्योऽधिकोऽपत्यसंरक्षणकालस्तत्कालस्य हीयमा| नत्वेनोत्थानादीनां हीयमानत्वाद् भूयसाऽनेहसा व्यक्तताभवनादिति, एवमग्रेऽपि ज्ञेयं, द्वे पल्योपमे आयुस्तेषां मनुजा| नामिति योगः, एवमन्यत्रापि यथासम्भवमध्याहारेण सूत्राक्षरयोजना कार्या, अन्यत् सर्वं सुषमसुषभोक्तमेवेति, अत्रापि यथोक्तमायुः शरीरोच्छ्रयादिकं सुषमायामादौ ज्ञेयं, ततः परं क्रमेण हीयमानमिति । अथात्र भगवान् स्वयमेवापृष्टा| नपि मनुष्य भेदानाह - 'तीसे ण' मित्यादि, अत्रान्वययोजना प्राग्वत्, एकाः १ प्रचुरजङ्घाः २ कुसुमाः ३ सुशमनाः ४ एतेऽपि प्राग्वज्जातिशब्दा ज्ञेयाः, अन्वर्धता चैवं- एकाः श्रेष्ठाः संज्ञाशब्दत्वान्न सर्वादित्वं प्रचुरजङ्घा:- पुष्टजङ्घाः नतु काकजङ्घा इति भावः, कुसुमसदृशत्वात् सौकुमार्यादिगुणयोगेन कुसुमाः पुंस्यपि कुसुमशब्दः, सुष्ठु अतिशयेन शमनं - शान्तभावो येषां ते तथा, प्रतनुकषायत्वात्, अत्र पूर्वोकषट्प्रकारमनुष्याणामभावादेतेऽन्ये जातिभेदाः । गतो द्वितीयारक इति ।
तीसे णं समाए तिर्हि सागरोवमकोडाकोडीहिं काले बीइकंते अनंतेहिं वण्णपञ्चवेहिं जाव अनंतगुणपरिहाणीए परिहायमाणी २ एत्थ णं सुसमदुस्समाणामं समा पडिवजिस समणाउसो, सा णं समा विहा विभज्जर पढमे तिभाए १ मज्झिमेतिभाए २
अथ तृतिय आरकस्य स्वरुपम् वर्ण्यते
Fu File&inal Use Oxy
~273~