________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[२६]
वा अपि अनन्ताः प्रतिसमय हीयन्ते, ननु पर्वषा एकसमयोना द्विसमयोना यावदसङ्ख्यातसमयौनोत्कृष्टा स्थितिरिति 8 स्थितिस्थानतारतम्यरूपा असङ्ख्याता एच, आयुःस्थितेरसवातसमयात्मकत्वात् , तर्हि कथं सूत्रेऽनन्तरायुःपर्यवैरित्युक्तं , ६ उच्यते, प्रतिसमय हीयमानस्थितिस्थानकारणीभूतानि अनन्तानि आयुःकर्मदलिकानि परिहीयन्ते, ततः कारणहानी ||
कार्यहानेरावश्यकत्वात् , तानि च भवस्थितिकारणत्वादायुःपर्यवा एवं अतले अनन्ता इति, तथा अनन्तैगुरुल|| घुपर्यवैरिति, गुरुलघुद्रव्याणि-बादरस्कन्धद्रव्याणि औदारिकबक्रियाहारकतैजसरूपाणि तत्पर्यवाः, तत्र प्रकृते वैक्रिया-1|| | हारकबोरनुपयोगस्तेन औदारिकशरीरमाश्रित्योत्कृष्टवर्णादयस्तत्राद्यसमये बोध्याः, ततः परं तथैव हीयन्ते तैजसमाश्रित्य कपोतपरिणामकजाठराग्निरुत्कृष्टस्तत्रादिसमये तदनन्तरं मन्दमन्दतरादिवीर्यकत्वरूप इति, तथा अनन्तैरगुरु-18 लघुपर्यवैरिति, अनुरुलघुद्रव्याणि सूक्ष्मद्रव्याणि, प्रस्तुते च पौद्गलिकानि मन्तव्यानि, अन्यथाऽपौद्गलिकानां धर्मास्तिकायादीनामपि पर्यवहानिप्रसङ्गः, तानि च कार्मणमनोभाषादिद्रव्याणि तेषां पर्यवैरनन्तः, तत्र कार्मणस्य सातवेद-18 नीयशुभनिर्माणसुस्वरसौभाग्याऽऽदेयादिरूपस्य बहुस्थित्यनुभागप्रदेशकत्वेन मनोद्रव्यस्य बहुग्रहणासन्दिग्धग्रहणझटितिग्रहणबहुधारणादिमत्तया भाषाद्रव्यस्योदात्तस्वगम्भीरोपनीतरागत्वप्रतिनादविधायितादिरूपतया च तत्रादिसमये उत्कृ-18
टता, ततः परं क्रमेणानन्ताः पर्यवा हीयन्ते, अनन्तैरुत्थानादिपर्यवैः, तत्रोत्थान-ऊर्ध्व भवनं कर्म-उत्क्षेपणावक्षेप-| 18णादि गमनादि वा बल-शारीरः प्राणः वीर्य-जीपोत्साहः पुरुषाकार:-पौरुषाभिमामः पराक्रमश्व-स एव साधिताभि-18
Decedesesesecsescecemestsee
दीप
अनुक्रम
[३९]
~271