________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
-------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२६]
या इतिः
दीप
श्रीजम्बू- परमुत्सर्पिणीप्रथमसमयादौ तेनैव क्रमेण वर्द्धन्ते इति सर्व सम्यक्, एवं पीतादिषु वर्णेषु गन्धरसस्पर्शेषु च पयासम्म- २वक्षस्कारे
द्वीपशा-18|वमागमाविरोधेन भावनीयं, तथा अनन्तैः संहननपर्यवेरिति-संहननानि-अस्थिनिचयरचनाविशेषरूपाणि वनऋषभ-1| द्वितीयारन्तिचन्द्रीISIS नाराचऋषभनाराचनाराचार्द्धनाराचकीलिकासेवार्तभेदात् षट्, प्रस्तुते चारके आद्यमेव ग्राह्यं ऋषभनाराचादीमाम-18
काम्.२६ | भावात् , अन्यत्र यथासम्भवं तानि ग्राह्याणि, तत्पर्यवा अपि तथैव हापनीयाः, संहननेनैव शरीरे दार्यमुपजावते, ॥१२९॥ | तच्च सर्वोत्कृष्टं सुषमसुषमाद्यसमये, ततः परमनन्तैरनन्तैः पर्यवैः समये २ हीयत इति, तथा संस्थानानि-आकृतिरू-18
पाणि समचतुरस्रन्यग्रोधसादिकुब्जकबामनहुण्डभेदात् पोढा, तच्च तत्र प्रथमे समये सर्वोत्कृष्ट, ततः परं तथैव हीयत इति, तथोच्चत्वं-शरीरोत्सेधस्तच तत्र प्रथमे समये त्रिगब्यूतप्रमाणमुत्कृष्टं, ततः परं तत्प्रमाणतारतम्यरूपाः पर्यवाः अनन्ताः समये २ हीयन्ते, ननु उच्चत्वं हि शरीरस्य स्वावगाढमूलक्षेत्रादुपरितनोपरितननभःप्रदेशावगाहित्वं, तत्पर्यवाश्च एकद्वित्रिप्रतरावगाहित्वादयोऽसङ्ग्यातप्रतरावगाहित्वान्ता असङ्ख्याता एव, अवगाहनाक्षेत्रस्थासङ्ख्यातप्रदेशात्मकत्वात् , | तर्हि कथमेषामनन्तत्वं , कथं चैतेऽनन्तभागपरिहाण्या हीयन्ते इति चेत्, उभ्यते, प्रथमारके यत् प्रथमसमयोपन्नाना-18
मुत्कृष्ट शरीरोगत्वं भवति ततो द्वितीयादिसमयोत्पशानां यावतामेकनभ प्रतरावगाहिरवलक्षणपर्ववाणां हानिस्तावतारा 18| पुनलानन्तकं हीयमानं द्रष्टव्य, आधारहानावाधेयहानेरावश्यकत्वादिति, तेनोश्चत्वपर्यवाणामप्यनन्तत्वं सिखं, मभःप्रसरा| वगाहस्य पुनलोपचयसाध्यत्वात् , सथा आयु:-जीवितं तदपि तत्र प्रथमे समये विपल्योषमप्रमाणमुस्कृष्टं सदनन्तरं सत्य
occccesteaceaeesesesesesesee
अनुक्रम
[३९]
~270