________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[२६]
दीप
सकलजीवराशेरनन्तगुणाधिकास्तैरऽनन्ता ये गुणा-अनन्तरोक्तस्वरूपा भागास्तेषां परिहाणि:-अपचयस्तया प्रकारभूतया इत्यर्थः, हीयमानः २ सुषमा कालविशेष इति योज्य, एवमग्रेऽपि योजना कार्या, अथ यथेषामनन्तत्वमनुसमयमनन्तगुणहानिश्च तथा दयते-'तीसे णं समाए उत्तमकट्ठपत्ताएं' इति प्रागुक्तबलात् प्रथमसमये कल्पद्रुमपुष्पफलादिगतो यः श्वेतो वर्णः स उत्कृष्टः, तस्य केवलिप्रज्ञया छिद्यमाना यदि निर्विभागा भागाः क्रियन्ते तर्हि अनन्ता भवन्ति, तेषां | मध्यादनन्तभागात्मक एको राशिः प्रथमारकद्वितीयसमये त्रुव्यति, एवं तृतीयादिसमयेष्वपि वाच्यं यावत्प्रथमारकान्त्य-11 समयः, एषैव रीतिरवसर्पिणीचरमसमयं यावज्ज्ञेया, अत एव अनन्तगुणपरिहाण्येत्यत्र अनन्तगुणानां परिहाणिरिति षष्ठीतत्पुरुष एव विधेयो न तु अनन्तगुणा चासौ परिहाणिश्चेति कर्मधारयः, गुणशब्दश्च भागपर्यायवचनोऽनुयोगद्वारवृत्ति-18 कृता एकगुणकालकपर्यवविचारे सुस्पष्टमाख्यातोऽस्ति, एवं सति श्वेतवर्णस्यासन्न एष सर्वथोच्छेदः, तथा च सति श्वेतवस्तनोऽश्वेतत्वप्रसङ्गाः, एतच्च जातिपुष्पादिषु प्रत्यक्षविरुद्धं ?, उच्यते, आगमेऽनन्तकस्यानन्तभेदत्वात् हीयमानभागा-18 नामनन्तकमल्पं ततो मौलराशेभोगानन्तकं बृहत्तरमवगन्तव्यं, यदि नाम सिध्यत्स्वपि भव्येषु लोकेषु न तेषामनन्तका-18॥ लेनापि निर्लेपना आगमेऽभिहिता किं पुनः सर्वजीवेभ्योऽनन्तगुणानामुत्कृष्टवर्णगतभागानां !, न च ते समाता एवं सिज्यन्ति, इमे तु प्रतिसमयमनन्ता हीयन्ते इति महदृष्टान्तवैषम्यमिति वाच्यं, यतस्तत्र यथा सिध्यतां भव्यानां संख्यातता| तथा सिद्धिकालोऽनन्त एवमत्रापि यथा प्रतिसमयमनन्तानामेषां हीयमानता तथा हानिकालोऽवसर्पिणीप्रमाण एवं ततः[8
acceeeeeeeeeeeeeectice
अनुक्रम
[३९]
~269