________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२६]
श्रीजम्यूगुरुलहुपजवेहि अणतेहिं जगुरुलदुपजवेहि अणंतेहिं उड्डाणकम्मबलबीरिअपुरिसकारपरकमपनवेहिं अणतगुणपरिहाणीए परिहायमाणे
वक्षस्कारे एत्य णं सुसमा णाम समाकाले पडिजिम समणाउसो !, जंबूहीवे णं भंते! दीवे इभीसे ओस पिणीए सुसमाए समाए उत्तमकट्ठ
द्वितीयारपत्ताए भरहस्स वासस्स केरिसए आयारभावपरोयारे होत्या, गोअमा! बहुसमरमणिले भूमिभागे होत्या, से जहाणामए' काम.२६ या वृत्तिः आलिंगपुक्खरइ वा त चेव जं सुसमसुसमाए पुषवण्णि, णवरं णाणतं चषधणुसहस्समूसिआ एगे अट्ठावीसे पिट्टकरडुकसए छह॥१२॥
भत्तस्स आहारहे, चलसहि गइंदिआई सारक्खंति, दो पलिओवमाई आऊ सेस तं चेब, तीसे ण समाए चउबिहा मणुस्सा अणुसजित्था, तंजहा-एका १ पउरजंघा २ कुसुमा ३ सुसमणा ४ (सूत्र २६) तस्यां सुषमसुषमानाम्यां समायां चतसृषु सागरोपमकोटाकोटीषु काले व्यतिक्रान्ते सति, सूत्रे च तृतीयानिर्देश आर्षत्वात् , अथवा चतसृभिः सागरोपमकोटाकोटीभिः काले मिते गणिते वा इति मितादिशब्दाध्याहारेण योजना कार्या, अत्र च पक्षे करणे तृतीया ज्ञेया, अत्रान्तरे सुपमा नाम्ना समा-कालः प्रतिपन्नवान-लगति स्मेति वाक्यान्तरसूत्रयोजना, सुषमा चोत्सर्पिण्यामपि भवेदित्याह-'अणंतगुणपरिहाण्या परिहीयमाणा हानिमुपगच्छन् २' सूत्रे च द्विवचन-18 मनुसमयं हानिरिति हानेः पौनःपुन्यज्ञापनार्थ, अथ कालस्य नित्यद्रव्यत्वेन न हानिरुपपद्यते, अन्यथाऽहोरात्रं सर्वदा
R॥१२॥ 18| त्रिंशन्मुहर्त्तात्मकमेव तत् न स्यादित्यत आह-'अनन्तैर्वर्णपर्यवे'रित्यादि, वर्णा:-श्वेतपीतरकनीलकृष्णभेदात् पञ्च,
कपिशादयस्तु तत्संयोगजास्ततः श्वेतादेरन्यतरस्य वर्णस्य पर्यवा-बुद्धिकृता निर्विभागा भागाः एकगुणश्वेतत्वादयः ।
Cotatoeristoeroeseserserseserve
अनुक्रम
[३९]
A
rjimmitrary
~268~