________________
आगम
(१८)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम
[३८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
मानाधिकारे "दस वाससहस्साई समयाई जाव सागरं ऊणं दिवस मुहुत्तपुहुत्ता आहारुस्सास सेसाणं ॥ १ ॥" इत्यस्वा गाथाया अर्थकथनावसरे कृतमस्तीति सर्वं सुस्थमिति । अथ तदा मनुजानामेकत्वमुतं नानात्वमिति प्रश्नयन्नाह - 'तीसे 'मित्यादि, तस्यां समायां भगवन् ! भरते वर्षे कतिविधाः - जातिभेदेन कतिप्रकारा मनुष्या अनुषतवन्तः कालाकालान्तरमनुवृत्तवन्तः, सन्ततिभावेन भवन्ति स्मेत्यर्थः, भगवानाह - गौतम ! षडूविधाः, तद्यथा- पद्मगन्धाः १ मृगगन्धाः २ अममा ३ स्तेजस्तलिनः ४ सहाः ५ शनैश्चारिणः ६, इमे जातिवाचकाः शब्दाः संज्ञाशब्दत्वेन रूढाः, यथा पूर्वमेकाकाराऽपि मनुष्यजातिस्तृतीयारकप्रान्ते श्रीऋषभदेवेन उग्रभोगराजन्यक्षत्रियभेदैश्चतुर्द्धा कृता तथाऽत्राप्येषं षड् विधा सा स्वभावत एवास्तीति, यद्यपि श्री अभयदेवसूरिपादैः पञ्चमाङ्गषष्ठशतकसप्तमोद्देशके पद्मसमगन्धयः मृगमदगन्धयः ममीकाररहितास्तेजश्च तलं च रूपं येषामस्तीति तेजस्त लिनः सहिष्णवः - समर्थाः शनैः मन्दमुत्सुकत्वाभावाञ्चरन्तीत्येवंशीला इत्यन्वर्थता व्याख्यातास्ति, तथापि तथाविधसम्प्रदायाभावात् साधारणव्यञ्जकाभावेन तेनैषां जातिप्रकाराणां दुर्बोधत्वाजीवाभिगमवृत्तौ सामान्यतो जातिवाचकतया व्याख्यानदर्शनाच्च न विशेषतो व्यक्तिः कृतेति । गतः
प्रथमारकः ॥
तीसे णं समाए चाहिं सागरोनमकोडाकोटहिं काले वीइते अनंतेहिं वण्यपञ्जवेहिं अणतेहिं गंधपजवेहिं अनंतेहिं रसपज्जवेहिं अनंतेहिं फासपज्जवेहिं अणतेहिं संपयणपत्र बेधिं अमेहिं संठाणपञ्जवेर्हि अर्जतेहिं उचत्तपज्जवेहिं अणतेहि आउपज्जवेहिं अहिं
अथ द्वितिय्-आरकस्य स्वरुपम् वर्ण्यते
Fur Fate & Cy
~267~