________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------- मूलं [२३-२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
न्तिचन्द्री
प्रत सूत्रांक [२३-२४]
दीप अनुक्रम [३६-३७]]
श्रीजम्मू
| स्थालीपाकः-सम्प्रदायगम्यः मृतपिण्डनिवेदनानि-मृतेभ्यः स्मशाने तृतीयनवमादिषु दिनेषु पिण्डनिवेदनानि-पिण्डसम- वक्षस्कारे द्वीपशा-पणानि !, अत्रोत्तर-नायमर्थः समर्थः, व्यपगतावाहविवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः। 'अत्यि
णमित्यादि, इन्द्रः प्रतीतस्तस्य महः-प्रतिनियतदिवसभावी उत्सवः, एवमग्रेऽपि, स्कन्द:-कार्तिकेयः नागो-भवनपति-18 या वृतिः
दिव, मू. विशेषः यक्षभूती-व्यन्तरविशेषी 'अगड'त्ति अवट:-कूपः तडागः-सरः द्रहनदीरूक्षपर्वताः प्रतीताः स्तूपः-पीठविशेषः 18
IN२३-२४ ॥१२३॥ चैत्यं च-इष्टदेवतायतनं, अत्राह-व्यपगतमहिमानस्ते मनुजाः प्रज्ञप्ताः । 'अत्थि ण'मित्यादि, नटा-नाटवितारः तेषां 8
|| प्रेक्षा-प्रेक्षणकं कौतुकदर्शनोत्सुकजनमेलका, एवमग्रेऽपि, नृत्यन्ति स्म नृत्ता:-कर्तरि का प्रत्ययः नृत्तविधायिनः जल्ला-1%| वरत्राखेलकाः मल्ला-भुजयुद्धकारिण मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बका-विदूषकाः मुखविकारादिभि-18 नानां हास्योत्पादकाः कथकाः-सरसकथाकथनेन श्रोतृरसोत्पत्तिकारकाः प्लवका-ये झम्पादिभिर्गादिकमुवप्लवन्ते ।। ग दिलङ्घनकारिणः इत्यर्थः अथवा तरन्ति नद्यादिकं ये इति लासका-ये रासकान् ददति तेषां प्रेक्षा, उपलक्षणादाख्यायकप्रेक्षादिग्रहः, अत्रोत्तरं-नायमर्थः समः, यतो व्यपगतकुतूहलास्ते मनुजाः प्रज्ञप्ताः । 'अस्थि ण'मित्यादि, ॥२|| अत्र शकटानि प्रतीतानि रथा:-क्रीडारथादयः यायन्ते-गम्यन्ते एभिरिति व्युत्पत्त्या यानानि-उक्तवक्ष्यमाणातिरि-||||१२३॥ कानि गळ्यादीनि युग्य-पुरुषोक्षिप्तमाकाशयानं जम्पानमित्यर्थः 'गिल्लि'त्ति पुरुषद्वयोरिक्षप्ता डोलिका 'थिलि'त्ति IN | वेसरादिद्वयविनिर्मितो यानविशेषः शिविका-प्रतीता स्यन्दमानिका-पुरुषायामप्रमाणः शिविकाविशेषः, अत्र प्रतिवचः-15
SinElentinute
~258~