________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -------------------------
------- मूलं [२३-२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२३-२४]
दीप अनुक्रम [३६-३७]
श्रीजम्यू-18/सादिसपर्यवसितप्रयोगबन्धस्यासबेयकालस्थितेरसम्भवात् , एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्थाकथनप्रसङ्गात् , उच्यते, द्वीपशा-18 संहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् तानि सम्भवन्तीति सम्भाब्यते, इहोत्तर-हन्तेति वाक्यारम्भे कोमलामन्त्रणे वा, प्रथमारके न्तिचन्द्री-18|| अस्ति हिरण्यादिकमिति शेषः, नैव तेषां मनुजानां परिभोग्यतया हबमिति-कदाचिदागच्छति, 'अत्थि ण' मित्यादि. रावासाया पाच-18| अस्ति राजा इति वा चक्रवर्त्यादि युवराजो (वा) राज्याई इतियावत् ईश्वरो-भोगिकादिः अणिमायष्टविधैश्चर्ययुक्तो वा
दिव.सू.
| २३-२४ ॥१२२॥ तलवर:-सन्तुष्टनरपतिप्रदत्तसौवर्णपट्टालङ्कृतशिरस्कचौरादिशुदधिकारी माडम्बिकः-पूर्वोक्कमडम्बाधिपः कौटुम्विकः
कतिपयकुटुम्बप्रभुः इभ्यो-यव्यनिचयान्तरितो हस्त्यपि न दृश्यते, इभो-हस्ती तत्प्रमाणं द्रव्यमहतीति निरुक्तादिभ्यः, श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टालङ्कृतशिराः पुरज्येष्ठो वणिविशेषः, सेनापतिः-यदायत्ता नृपेण चतुरङ्गासेना
कृता भवति, सार्थवाहो-यो गणिमादि क्रयाणकं गृहीत्वा देशान्तरं गच्छन् सहचारिणामध्वसहायो भवति?, अत्रोत्तरम्शनायमर्थः समर्थः, व्यपगता ऋद्धिर्विभवैश्वर्य सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा, 'अस्थि ण'मित्यादि, दास-आम
रणं क्रयक्रीतः गृहदासीपुत्रो वा प्रेष्यः-प्रेषणा) जनो दूतादिः शिष्य-उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः, भृतको-नियतकालमवधिं कृत्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निश्रितो वा, भागिको-द्वितीयाद्यशमाही, कर्म-TR ॥१२॥ करः-छगणपुञ्जाद्यपनेता, अत्राह-नायमर्थः समर्थः, यतस्ते मनुजा व्यपगतमाभियोग्य-आभियोगिक कर्म येभ्यस्ते तथा, अत्राभियोग्यशब्दात् कर्मणि यप्रत्यये “व्यञ्जनात् पञ्चामान्तस्थायाः स्वरूपे वा” (श्रीसिद्धहै०अ०) इत्यनेनैकस्य यकारस्य।
enestseeroesectatoeserctices
JinElems
~256