________________
आगम
(१८)
प्रत
सूत्रांक
[२२]
दीप
अनुक्रम
[३५]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्पूद्वीपशामितचन्द्री
या वृत्तिः
॥११८॥
दिप्पण पण मवणिजे [विश्वणिजे] हिणिजे सर्विदिजगाय पल्हावणिजे, भवे एआरूवे ! णो इणमट्टे समझे, तेलिणं पुण्फफलाणं एतो इतराए चैव जान आसाए पण्णत्ते ( सूत्रं २२ )
"तेषां भदन्त ! मनुजानां 'केवइकालस्स' त्ति सप्तम्यर्थे षष्ठी कियति काले गते भूय आहारार्थः समुत्पद्यते - आहारलक्षण प्रयोजनमुपतिष्ठते १, भगवानाह हे गौतम! अष्टमभकस्व, अत्रापि सप्तम्यर्थे षष्ठी, अष्टमभकेऽतिक्रान्ते आहारार्थः समुत्पद्यते इति, यद्यपि सरसाहारित्वेनैतावत्कालं तेषां क्षुद्वेदनीयोदयाभावात् स्वत एवाभकार्थता न निर्जरार्थं तपः तथाप्यभक्तार्थत्वसाधर्म्यादष्टमभक्त इति, अष्टमभक्तं चोपवासत्रयस्य संज्ञा इति, अथैते यदाहारयन्ति तदाह'पुढवीपुष्फे 'त्यादि, पृथिवी-भूमिः फलानि च कल्पतरूणामाहारो येषां ते तथा, एवंविधांस्ते मनुजाः प्रज्ञप्ताः हे श्रमणेत्यादि पूर्ववत् । अथानयोराहारयोर्मध्ये पृथिवीस्वरूपं पृच्छन्नाह-'तीसेण' मित्यादि, तस्याः पृथिव्याः कीदृश आस्वादः प्रज्ञतो, यो युगलधर्मिणामनन्तरपूर्वसूत्रे आहारत्वेनोक्त इत्यध्याहार्य, भगवानाह - गौतम! तद्यथा नाम ए इत्यादि प्राग्वत्, शुद्ध:- इक्षुरसकाथ इति, इतिवाशब्दौ प्राग्वत् खण्डं-तुडविकारः शर्करा - काशादिप्रभवा मत्त्वंडिका-खण्डशर्कराः पुष्पोत्तरापद्मोत्तरे शर्कराभेदावेव, अन्ये तु पर्पटमोदकादयः खाद्यविशेषा लोकतोऽवसेयाः, एषां मधुरद्रव्यविशेषाणां स्वामिना निर्दिष्टेषु नामसु एतादृशरसा पृथिवी भवेत् कदाचिदिति विकल्पारूढमतिर्गौतम आह-भवेदेतदूषः पृथिव्या आस्वादः ?, स्वाम्याह-गौतम । नायमर्थः समर्थः, सा पृथिवी इतो-गुडशर्करादेरिष्टतरिका एव, स्वार्थे कप्रत्ययः,
Fur Fate &PO
~248~
9202900
२वक्षस्कारे
प्रथमारकनराहारख०
मू. २२
॥११८॥