________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
श्रीजम्बू- बा-काः स्निग्धा:-स्निग्धकान्तिमन्तो नखाः पादगता इति सामर्थ्यलभ्यं तद्वर्णनाधिकारात् येषां ते तथा, णक्खे-18वक्षस्कारे द्वीपशा- त्यत्र द्वित्वं सेवादित्वात् , संस्थितौ-सम्यक् स्वप्रमाणतया स्थिती सुश्लिष्टौ-सुघनौ सुस्थिरावित्यर्थः गूढी-गुप्तौ मांसल-18 युग्मिस्वरून्तिचन्द्री
18|| त्वादनुपलक्ष्यो गुल्फी-धुटिकी येषां ते तथा, एणी-हरिणी तस्या इह जला ग्राह्या, कुरुविन्दः-तृणविशेषः वर्त च-1|| या वृत्तिः
सूचलनकं एतानीव वृत्ते-बाले आनुपूर्येण-क्रमेण ऊर्ध्व स्थूले स्थूलतरे इति शेषः जो येषां ते तथा, औपपाति-18 ॥११०॥ कवृत्तौ तु अन्ये त्वाहुः एण्य:-नायवः कुरुविन्दः-कुटिलकाभिधानो रोगविशेषस्ताभिस्त्यके इत्यपि व्याख्यातमस्ति,
रावृत्तेत्यादि तथैव, समुद्रः-समुन्नकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वनिमझे गूढे-मांसलत्वादनुपलक्ष्ये
जानुनी येषां ते तथा, कचित्समुग्ग [णिमग्ग] गूढजाणू इति पाठस्तत्र समुद्कस्येव-पक्षिविशेषस्येव निसर्गतो गूढे-स्वभा-1 Mवतो मांसलत्यादनुनते न तु शोफादिविकारतः शेषं तथैव, गजस्य-हस्तिनः श्वसन:-शुण्डादण्डः सुजातः-सुनिष्प-1 Mमस्तस्य सन्निभा ऊरुर्येषां ते तथा, सुजातशब्दस्य विशेषणस्य परनिपातः प्राकृतत्वात् , मत्तो वरा-प्रधानो भद्रजातीय-14
त्वाद्वारणो-हस्ती तस्य विक्रमः-चंक्रमणं तद्वद्विलासिता-विलासः सञ्जातोऽस्या इति तारकादित्वादितप्रत्ययः विलास-IN वती गति:-गमनं येषां ते तथा, अत्रापि मत्तशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात् , प्रमुदितो रोगाधभावेनाति- ॥१०॥ शपुष्टो यौवनप्राप्त इति गम्यते एवंविधो यो वरतुरगः सिंहवरश्च तद्ववर्तिता-वृत्ता कटीयेषां ते तथा, वरतुरगस्येव || "सुजातः सुगुप्तत्वेन सुनिष्पनो गुह्यादेशो येषां ते तथा, आकीर्णहय इव-जात्याश्व इव निरुपलेपा:-निरुपलेपशरीराः,
अनुक्रम [३४]
Seeeeeeeeee
~232