________________
आगम
(१८)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम
[३४]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Ekensiti
जात्याश्वो हि मूत्राद्यनुपलिप्तगात्रो भवतीति, संहृतसौनन्दं नाम ऊर्ध्वकृतमुलूखलाकृतिकाष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोर्बृहत् अथवा संहृतं सङ्घियमध्यं सौनन्दं रामायुधं मुसलविशेष एव मुसळं सामान्यतः दर्पणशब्देने| हावयवे समुदायोपचाराद्दर्पणगण्डो गृह्यते तथा निगरितं सारीकृतं वरकनकं तस्य त्सरुः-खड्गादिमुष्टिस्तैः सदृशं तेषामिवेत्यर्थः, तथा वरवज्रस्येव - सौधर्मेन्द्रायुधस्येव क्षामो वलितो वलयः संजाता अस्येति वहितो-वलित्रयोपेतो मध्योमध्यभागो येषां ते तथा झषस्येव अनन्तरोक्तस्येवोदरं येषां ते तथा, शुचीनि पवित्राणि निरुपलेपानीति भावः, करणानि - चक्षुरादीनीन्द्रियाणि येषां ते तथा, अत्र च 'पम्हविअडणाभा' इति पदं क्वचिद्वाचनान्तरे प्रसिद्धमपि उत्तरपदेन मा पुनरुक्ताभासो भूयादिति न व्याख्यातं, गङ्गाया आवर्त्तकः पयसां भ्रमः स इव प्रदक्षिणावर्त्ता न तु वामावर्त्ता | तरङ्गा इव तरङ्गाः तिस्रो वलयस्ताभिर्भरा भुना रविकिरणैः तरुणैः- अभिनवैर्बोधितं - उन्निद्रीकृतं सत् आकोशायमानं विकचीभवदित्यर्थः पद्मं तद्वद् गम्भीरा विकटा - विशाला नाभिर्येषां ते तथा, विशेषणस्य परनिपातः प्राग्वत्, अस्माच्च निर्देशादनान्यपि समासान्तः, ऋजुका-अवक्रा समा न कापि दन्तुरा संहिता सन्ततिरूपेण स्थिता न त्वपान्तरालव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा, अत एव जात्या-प्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटचर्णा स्निग्धा चिकणा आदेया- दर्शनपथमुपगता सती पुनः पुनराकांक्षणीया, उक्तमेव विशेषण| द्वारेण समर्थयते - लडहा- सलवणिमा अत आदेया सुकुमारमद्वी अतिकोमला रमणीया - रम्या रोमराजिर्येषां ते तथा,
Fur Fate &P Cy
~ 233 ~