________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
INH सुजायदंता अविरलदंता एगदंतसेढीष अणेगदंता हुअवहणिद्धतधोअतत्ततवणिजरततलतालुजीहा गहलावतपणा
गणासा अवदालिमपोंडरीकणयणा कोआसियषवलपत्सलच्छा आणामिअचावरुइलकिण्हम्भराइसंठिअसंगयआययसुजायतणुकसिणणिभुमा अल्लीपमाणजुत्तसवणां सुस्सवणा पीणमंसलकयोलदेसभागा णिवणसमलद्वमहदसमणिलाडा उडवाइपडिपुण्णसोमवयणा घणणिचिअसुबडलक्खणुण्णयकूडागारणिभपिडिअग्गसिरा छत्तागारुत्तमंगदेसा दाखिमपुण्फपगासतवणिज्जसरिसणिम्मलसुजायकेसंतभूमी सामलिबोंडघणणिचिअच्छोरिअमिलविसवपसत्पसुहमलक्षणसुगंबसेदरभुजमोअगभिंगणीलकज्जलपहहभमरगणणिणिकुर्रवणिचिअपयाहिणावत्तमुद्धसिरया' इति, अत्र व्याख्या-र-II लोहितमुत्पलपत्रवन्मृदुक-माईवगुणोपेतमकर्कशमित्यर्थः तचासुकुमारमपि सम्भवति यथा अमूहपापाणप्रतिमा तत|
आह-सुकुमालेभ्योऽपि-शिरीषकुसुमादिभ्योऽपि कोमलं-सुकुमालं तल-पादतलं येषां ते तथा, भगो-गिरिः नगरमक-18 | रसागरचक्राणि स्पष्टानि अङ्गधर:-चन्द्रः अङ्कम-तदैव लाञ्छनं यल्लोके मृगादिव्यपदेशं लभते, एवंरूपैर्लक्षणैरुतवस्त्याकारपरिणतामी रेखाभिरविताश्चलना येषां ते तथा, पूर्षस्या अनु लघव इति गम्यते अनुपूर्वाः, किमुकं भवति :पर्वस्याः पर्वस्याः उत्तरोत्तरा नख नखेन हीनाः 'णहं णहेण हीणाओ' इति सामुद्रिकशाखवचनात्, अथवा आनुपू-18
घेण-परिपाव्या वर्द्धमाना हीयमाना वा इति गम्यते, सुसंहता-अविरला अडल्य:-पादानावयवा येषां ते तया, अत्रा॥ नुपूर्वेणेति विशेषणग्रहणात् पादाङ्गुलीग्रहणं, तासामेव नखं नखेन हीनत्वात् , उन्नता-मध्ये तुशास्तनवः-प्रतलास्ता
दररररररररorseseenesents
अनुक्रम
[३४]
SHElm
~231