________________
आगम
(१८)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[३३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्पद्वीपक्षान्तिचन्द्री -
या वृचि
૫ર્॰ા
आ कुलविसजाव चितीति वाक्ययोजना पूर्ववत्, नामार्थस्तु विचित्रवस्त्रदायित्वात् न विद्यन्ते नासत्काठीनजना येभ्यस्तेऽनग्नाः, यश प्राकनेषु बहुषु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्थेषु आयाणा इति दृश्यते स लिपिप्रमादः सम्भाब्यते, प्रस्तुतसूत्रालापक विस्तारोपदर्शके जीवाभिगने एतादृशस्व पाठस्वादर्शनात्, आजिनक-पर्ममर्थ व सो- सामान्यतः | कार्पासिकं अतसीमयमित्यन्ये, तनुः शरीरं सुखस्पर्शतया छाति - अनुगृह्णातीति तनु-तनुसुतादिकम्पकः प्रतीतः तणुअकम्बलः इति पाठे तु तन्तुकः सूक्ष्मौर्णाकम्बलः दुकूलं- गौडविक्यविशिष्टं कार्पासिकं अथवा दुकुलो वृक्षविशेपस्तस्य वस्कं गृहीत्वा उदूषले जलेन सह कुट्टवित्वा बुसीकृत्य च व्यूयते यत्तद् दुकूलं कौशेयं-सरितनिष्प कालःकालमृगचर्म्म अंशुकचीनांशुकानि नानादेशेषु प्रसिद्धानि दुकूलविशेषरूपाणि, पूर्वोकस्यैव वस्कस्य बाम्बम्बम्तरहीरिभिर्निष्पाद्यन्ते सूक्ष्मान्तराणि भवन्ति तानि चीनांशुकानि वा पानि - पट्टसूत्रनिष्पन्नानि आभरणैचित्राणि विचित्राणि आभरणविचित्राणि लक्ष्णानि - सूक्ष्मवन्तुनिष्पज्ञानि कल्याणकानि - परमवखलक्षणोपेतानि भृङ्गः--कीटवि नीलं तथा कज्जलवर्णं बहुवर्ण-विचित्रवर्णं रक्तं पीतं शुद्धं संस्कृतं परिकर्मित वस्मृगलोम हेम च तामकं बनकरसच्छुरितत्वादिधर्मयोगात् रल्लकः कम्बलविशेषो जीणादिः पश्चात् इन्द्रः, एते च कथंभूता इत्याह-अप-मदेशः उत्तर:--उत्तरदेश: सिन्धुः-- देशविशेषः उसभत्ति-सम्प्रदायगम्यं द्रविडवंगकलिङ्गा देशविशेषाः एतेषां सम्म सद्देशोत्पत्वेन ये ते तथा नलिनतन्तवः- सूक्ष्मतन्तवस्तन्मय्यो या भक्तयो विच्छित्तयो विशिष्टरचनाखामि पिया
Fur Prate&P Cy
~226~
esesea
२वक्षस्कारे कल्पवृक्षाघि०सू. २०
11200911