________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------ मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२०]
दीप
IS उपर्यनाच्छादितशिखरादिभागरहितं हर्म्य, अथवा णमिति प्राग्वत्, धवलगृह-सौषं अर्धमागधविभ्रमाणि-गृहवि-19
शेषाः शैलसंस्थितानि-पर्वताकाराणि गृहाणि अर्द्धशैलसंस्थितानि तथैव कुटाकारण-शिखराकृत्याऽऽव्यानि सुविधि| कोष्ठकानि-सुसूत्रणापूर्वकरचितोपरितनभागविशेषा अनेकानि गृहाणि सामान्यतः शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः इत्यादिका भवनविधयो-वास्तुप्रकारा बहुविकल्पा इत्यन्वयः, कथम्भूता इत्याहविटण्का-कपोतपाली जालवृन्द:-गवाक्षसमूहः नि!हो-द्वारोपरितनपार्यविनिर्गतदारु अपवरका मतीतः चन्द्रशालिका-1 शिरोगृह, एवंरूपाभिर्विभफिभिः कलिताः, तथैव भवनविधिनोपपतास्ते गेहाकारा अपि हुमगणास्तिष्ठन्तीति सम्बन्धः, किंविशिष्टेन विधिनेत्याह-मुखेनारोहणं-ऊर्ध्वगमनं मुखेनावतार:-अधस्तादवतरणं यस्य स तथा सुखेन निष्क्रमणंनिर्गमः प्रवेशश्च यत्र स तथा, कथमुक्तस्वरूपमित्याह-दर्दरसोपानपकिकलितेन, अब हेती तृतीया, तथा प्रतिरिक्तएकान्ते सुखो विहारः अवस्थानशयनादिरूपो यत्र स तथा मनोऽनुकूलेनेति व्यक्तं, शेष प्राग्वत् । अथ दशमकल्पवृक्ष-18 खरूपमाह-'तीसे णं समाए तत्थ तत्थ बहवे अणिगणा णाम दुमगणा पण्णत्ता समणाउसो, जहा से आईणगखोम-18 तणुलकंबलदुगूलकोसेजकालमिगपट्टअंसुअचीणअंसुअपट्टा आभरणचित्तसहगकालाणगभिंगणीलकजलबहुवण्णरत्तपी-1॥ | असुकिल्लसक्यमिगलोमहेमप्परल्लगअवरुत्तरसिंधुउसभदामिलवंगकलिंगनलिणतंतुमयभत्तिचित्ता वत्थविही बहुप्पगारा 8 पधरपट्टणुग्गया वण्णरागकलिआ तहेव ते अणिगणावि दुमगणा अणेगबहुविहविविहवीससापरिणयाए वत्थविहीए उववे
Koestaelaeratistseeeeesectsearcesentar
अनुक्रम [३३]
~225