________________
आगम
(१८)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[३३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
भीजम्बूद्वीपशान्तिचन्द्री या वृचिः
॥१०६ ॥
स्वरूपमाह - 'तीसे णं समाए तत्थ २ बहवे गेहागारा णामं दुमगणा पण्णत्ता समणाउसो !, जहा से पागारट्टालयचरिअदारगोपुरपासायागासतलमंडव एगसालगविसालगतिसालगच उसालगगग्भघरमोहणघरवल भीहरचित्तमालयघर| भतिघरवतंस चउरंसणंदिआवत्तसंठिआ पंडुरतलमुंडमालहम्मियं अहवणं धवलहर अद्ध मागहविग्भमसेलद्ध सेलसंठिअ| कूडागारसुविहिअकोट्ठग अणेगघरसरणलेणआवणा विडंगजालबिंदणिज्जूह अपवरग चंदसालि आरुवविभत्तिकलिआ भर्वणविही बहुविकप्पा तहेव ते गेहागारावि दुमगणा अणेगबहुविह विविहवीससापरिणयाए सुहारुहणसुहोताराए सुहणिक्खमणपवेसाए दद्दरसोपाणपतिकलिआए पइरिकमुंहविहाराए मणोणुकूलाए भवणविहीए उबवेआ जाव चिद्वंती' ति, तस्यां समायामित्यादि प्राग्वत्, गेहाकारा नाम दुमगणाः प्रज्ञप्ताः, यथा ते प्राकारो-वप्रः अट्टालकः - प्राकारोपरिवत्र्त्याश्रयविशेषः चरिका-नगरमाकारान्तरालेऽष्टहस्तप्रमाणो मार्गः द्वारं व्यक्त, गोपुरं-पुरद्वारं प्रासादो - नरेन्द्राश्रयः आकाश| तलं-कटायच्छन्नकुट्टिमं मण्डपः - छायाद्यर्थं पटादिमय आश्रयविशेषः एकशालकद्विशालकत्रिशालकचतुःशालकादीनि भवनानि, नवरं गर्भगृहं सर्वतोवर्त्तिगृहान्तरं अभ्यन्तरगृहमित्यर्थः, अन्यथोत्तरत्र वक्ष्यमाणेनापवरकेण पौनरुक्तयं स्वात्, मोहनगृहं सुरतगृहं, वल्लभी छदिराधारस्तत्प्रधानं गृहं, चित्रशालगृहं चित्रकर्मवद् गृहं मालकगृहं द्वितीयभूमिकाद्युपरिवर्ति गृहं भक्तिः - विच्छित्तिस्तत्प्रधानं गृहं वृत्तं वर्तुलाकारं त्र्यसं-त्रिकोणं चतुरस्रं चतुष्कोणं नन्द्यावर्त्तःप्रासादविशेषस्तद्वत्संस्थितानि नन्द्यावर्त्ताकाराणि गृहाणि पश्चात् द्वन्द्वः, पाण्डुरतलं-सुधामयतलं मुण्डमालहर्म्य -
Fu Pale&Ple
~ 224 ~
वक्षस्कारे कपवृक्षा
वि०सू. २०
॥१०६ ॥