________________
आगम
(१८)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [३३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
ग्रैवेयकमिति खात् एवमन्यत्रापि तत्तद्वृत्त्यनुसारेण ज्ञेयं, ओणिसूत्रक-कटिसूत्रकं बूडाममिर्नाम सकसपरससारो | नरामरेन्द्रमौलिस्थायी अमङ्गलामपप्रमुखदोपहृत् परममङ्गलभूत आभरणविशेषः कनकतिखर्क–उटाभरणं पुन पुष्पाकृति उखाटाभरणं सिद्धार्थकं सर्पपप्रमाणस्वर्णकणरचितसुवर्णमणिकमयं कर्णवाली- कर्णोपरितनविभागस्यविसेवः शशिसूर्यवृषभाः स्वर्णमयचन्द्रादिरूपा आभरणविशेषाः चक्रकं-चक्राकारः शिरोभूषणविशेषः ततभङ्गकं त्रुटिकानि च बाह्राभरणानि, अनयोर्विशेषस्तु आकारकृतः, हलमालकं हर्षकं फेवरं-अज़दं, पूर्वस्याचाकृतिकृतो विशेषः, वयं-कणं प्रासम्बं-शुम्बनकं अङ्गुलीयके-मुद्रिका वलक्षं रूढिगम्वं दीनारमालिका चन्द्रमालिका सूर्यमालिका - दीना| राधाकृतिमणिकमालाः काञ्चीमेखलाकलापाः खीकव्याभरणविशेषाः, विशेषश्चैषां निम्बः प्रतरके वृत्तप्रस जम श्वविशेषः पारिहार्य-वलयविशेषः पादेषु जाeाकृतयो घण्टिका-घर्षरिकाः किङ्किण्यः-शुद्रमण्टिकाः स्कोरुजासं| रामयं जङ्घत्वाः प्रखम्बमानं सङ्कलकं सम्भाव्यते मुद्रिका वराणि नूपुराणि व्यक्तानि चरणमालिका संस्थानविशेषकृतं पादाभरणं लोके पागड इति प्रसिद्धं, कनकनिगड:-निगडाकारः पादाभरणविशेषः सौवर्थः सम्भाव्यते, (लोके) च कडलों इति प्रसिद्धानि, एतेषां मालिका -श्रेणिः, अत्र च व्याख्यातव्यतिरिक्तं मूषणस्वरूपं सोकसो सम्वे, इत्यादिका भूषणविघयो- गण्डनप्रकाराः बहुप्रकारा अवान्तरभेदात्, ते च किंविशिष्टा इल्मह-काञ्चनमणिरतभक्तिचित्रा इति व्यक्तं तथैव च तथा प्रकारेण भूषणविधिनोपपेतास्ते मण्यङ्गा इति तात्पर्यार्थः शेषं प्राग्वत् । अथ नवमकल्पवृक्ष
Fur Ervate & Pune Cy
~ 223~