________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [२०]
दीप
श्रीजन-18| द्रव्यं तेन संयुक्तः, एतब्यक्तिः सम्पदायगम्या, तथैव ते चित्ररसा अपि दुमगणाः अनेकबहुविधविविधविखसापरिणम वक्षस्कारे डीपञ्चा-18भोजनविधिनोपपेता इत्यादि प्राग्वत् । अचाष्टमकल्पवृक्षस्वरूपमाह-'तीसे पं समाए तत्थ बहवे मनिअंगा गाम दुम-18 कल्पक्षान्तिचन्द्री- गणा पण्णता समणाउसो!, जहा से हारहारवेक्षणयमउडकुंडलवामुत्सयहेमजालमणिजातकणगजालगत्सगडचिषक- वि०मू.२० या चि:18
गखुजयपकावलिकंठसुत्तगमगरिअउरत्यगेविजसोणिमुत्तगचूलामणिकणगतिलगाकुलगसिद्धत्ययकण्णवालिससिसूरतसह-18 ॥१०५॥ चकगतलभंगयतुविजाहत्यमालगहरिसयकेजरवलयवालंबअंगुलिजगवलक्लवीणारमारिवाचिमेहलकलावपवरगपारि
हेरगपायजालपटिआसिंखिणिरवणोरुजालखुडिअवरमेऊरचलणमालिआकणगणिगठमानिमाकंचममपिरयणचिचिचा 18 IN तहेव ते मणिअंगावि दुमगणा अणेगजावभूमणविहीप उबवेआ जाब चिद्वतीति तस्यां समायामित्यादि शायद, नवर।
मणिमयानि आभरणान्याधेये आधारोपचाराममणीनि सान्येषाशानि-अवयषा येषां ते मण्यास भूषणसम्मावका इत्यर्क, यथा ते हारा-अष्टादशसरिका अर्बहारो-नवसरिकः वेष्टनक:-कर्षाभरणविशेषः पुकुटकुण्डले बाके वाबोस - जालं-सच्छिद्रसुवर्णालद्वारविशेषः एवं मणिजासकनकजालके अपि, पएं कनकवासास हेमजासतो मेदो महिमा सूत्रक-वैकक्षककृतं सुवर्णसूत्रं सचितकटकानि-योग्यवलयानि क्षुद्रक-अनुसीयकविशेषः एकावसी विनिमलिक ॥१५॥ कृता एकसरिका च कण्ठसूत्र-पसिहं मकरिका-मकराकार आभरणविशेषः वरसं हवयाभरणविशेषः -पीयामपविकोपा, बत्र सामान्पविवक्षया षेयमिति जीवाभिगमवृत्त्यनुसारेणोकं, अन्यथा हेमन्वाकरमारावलङ्कारविवक्षा
अनुक्रम [३३]
~222