________________
आगम
(१८)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[३३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
इत्यादिका वस्त्रविधयो बहुप्रकारा भवेयुर्वरपचनं तसत्प्रसिद्धं पत्तनं तस्मादुद्गता विनिर्गता विविधैर्वणः विविधै | रागैर्मञ्जिडारागादिभिः कलितास्तथैव तेऽननका अपि दुमगणा अनेक बहुविधविविधविवत्सापरिणतेन वस्त्रविधिनोफ्ता इत्यादि, अत्र चाधिकारे जीवाभिगमसूत्रादर्शे कचित् २ किञ्चिदधिकपदमपि दृश्यते तत्तु वृत्तावव्याख्यातं स्वयं पर्यालोच्यमानमपि च नार्थप्रदमिति न लिखितं, तेन वत् सम्प्रदायादवगन्तव्यं, तमन्तरेण सम्यक् पाठशुद्धेरपि कर्तुमशक्यस्वादिति । उक्तं सुषमसुषमायां कल्पद्रुमस्वरूपं, अथ तत्कालभाविमनुजस्वरूपं पृच्छशाह
I
तीसे णं भंते! समाए भरहे वाले मनुजाणं केरिसए जायारभाव पडोयारे पण्णसे, गो० ! के के मा सुपारा जश्व लक्णवंजणगुणोववेभा सुजापसुविधा ससंगयेना पासादीआ जाय पडिहवा । सीले मेचे! समय नमरे नाम
के
आधारापोरे पष्णचे !, गो० ! तामो णं मणुभो सुजावामसुंदरी पायमहिलाहिं गुणाः वायमाणमा सुकुमाखकुम्मसंठिअविसिठ्ठचलणा उम्मअपीवरसुसाहबंगुलीओ अम्मुण्णयमितमणिक्का दोर बट्टसडुसंठिअग्रजहृष्णपसत्थलक्खणण कोप्पपजुमलाओ सुणिन्जिअसुगूढजन्मसमयीची नपली संमाइकसंतियनिक सुकुमालमडअमंसलअविरलसमसंहि अजायब कृषीवरणिरंतरोरू अद्वावपचीयपसंठिया सत्यविणिपिलसोणी वचनापानमाणदुगुणि विसालमंस मुबराजहणवरधारिणीओ बज विराइमपसत्थलक्खणनिरोदति नितिगुणमक्षिमाणो उच्चस मसहिअज चतणुक सिणणिद्धआइबलहसुजायसुविभक्तर्कतसोमंतरुलर मणिरोमराई मंत्रावरून वाहिणावत्ततरंगभंगुर रविकिरणतर
अत्र सुषमसुषमकालवर्ती मनुष्यस्य स्वरुपम् कथ्यते
Frate&P Cy
~ 227~