________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -,-----------------------
----------- मूलं [-1 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
*
18| तस्मिन परिकर्मणि, सचित्तद्विपदव्योपक्रमो वया मनुष्याणां वर्णकर्णस्कन्धनकवृक्ष्याविकरणं, सचित्तचतुष्पदन्यो-18
पक्रमो यथा हस्त्यादीनां शिक्षाघापादनं सचित्तापदन्योपक्रमो यथा वृक्षादेवावुर्वेदोपदेशाद् पद्यादिगुणकरण,81 | वस्तुविनाशे पुनखिविधोऽपि सचित्तद्रव्योपक्रमस्तेषामेव मनुध्यादीनां खड्गादिभिर्विनाशकरणं, अचिचद्रव्योपको द्विविध:-परिकर्मणि वस्तुविनाक्षे च, सत्र परिकर्मणि यथा पद्मरागमणेः क्षारमृतपुटपाकादिना नैर्मस्यांपादन, बस्तु विनाशे च तेषामेव विनाशनं, मिश्रब्वोपक्रमोऽपि विषिषः परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि कटकाविभूपितपुरुषादिद्रष्यस्य गुणविशेषकरणं, वस्तुविनाशे विवक्षितपर्यायोच्छेदः, तथा क्षेत्रकालोपकमावपि द्विविधा-परि-1 कर्मणि वस्तुविनाशेच, तत्र क्षेत्रम्-आकाशं तच्चामूर्त नित्यं चेति न तस्य परिकर्मरूपो विनाशरूपो पा उपकनो बरते
तथापि मंचाः कोशन्तीत्यादिन्यायादुपचारेण तदाश्रितस्येक्षुक्षेत्रादेहलादिभिः परिकर्म गजबन्धमादिभिस्तु विमा ॥ इति, एवं कालस्थापि पूर्वोक्तन्यायेन उपक्रमासम्भवेऽपि शंक्वादिग्छायादिभिर्यधार्थपरिज्ञाम सपरिकर्मणि कालोप
क्रमः, यत्र प्रहनक्षत्राविचारैरनिष्टफलदायकतया परिणमनै स विनाशे कालोपकमः, तथा च लौकिकी वागपि-ममुख्य है। 18 ग्रहेण नक्षत्रेण वा इत्थमित्थं गच्छता विनाशितः काल इति, भावोपक्रमो द्विधा-आगमतो नोआगमता, प्रगत
उपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः 'उपयोगो भाषनिक्षेप' इति वचनादिति, नोआगमतो द्विधा अयशान्तः । 18स्ता , सत्रायो जामातूपरीक्षकब्राह्मणीषेश्यामात्यानामिष संसाराभिवर्षिनाऽध्यवसायेन परभावोपकमणमा
N
उपक्रम-'निक्षेप'-'अनुगम' आदि शब्दस्य विविध-अर्थाः, भेदा: इत्यादिः
~22