________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -,------------------------
----------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
उपक्रमा
श्रीजम्यू-18| श्रुतादिनिमित्तमाचार्यभावावधारणरूपः, अनेनेहाधिकारः, अथानुयोगाङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानNAमनर्थकम् , अतदङ्गत्वात्, तदसम्यक्, तस्याप्यनुयोगाङ्गत्वाद्, यद्भाष्यकार:-"गुरुचित्तायत्ताई वक्खाणंगाई जेण या वृत्तिः
18 सपाई। तेण जह सुप्पसन होइ तयं तं तहा कर्ज ॥१॥" आह-ययेवं तर्हि गुरुभावोपक्रम एव दर्शनीयः न शेषाः, | निष्प्रयोजक (न) त्वादिति, न, गुरुचित्तप्रसादनार्थ तेषामप्युपयोगित्वात् , तथाहि-बालग्लानादिसाधून पथ्यानपानादिना| प्रतिजाप्रति वैयावृत्त्यनियुक्त साधौ द्रव्योपक्रमात् गुर्वासनशयनाद्युपभोगिभूतलप्रमार्जनादिना संस्कुर्वति क्षेत्रोपक्रमात् भव्यस्य छायालग्नादिना दीक्षादिसमयं सम्यक् साधयति कालोपक्रमाच गुरुः प्रसीदति, नामस्थापनोपक्रमौ तु प्रस्तुतेऽनुपयोगिनाविति, अथवा उपक्रमसाम्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेऽपि दर्शनीयाः, यतोऽनुपयो-||2|| गिनिरासेनोपयोगिनि निष्पतिपक्षा प्रतिपत्तिरुपजायते, तथा चाप्रस्तुतार्थापाकरणं प्रस्तुतार्थव्याकरणं च नामादिन्यासव्याख्यायाः फलमुपवर्णयन्ति महाधियः । उक्तः लौकिक उपक्रमः, अथ शास्त्रीय उच्यते-सोऽपि पोटैव, आनु-10 पूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात् , एतब्यस्यर्थिना तु अनुयोगद्वारसूत्रं विलोक्यं, अन्धविस्तरभयात्तु || | नेह तन्यते, केवलं आनुपूर्व्यादिषु पंचसूपक्रमभेदेषु षष्ठे समवतारभेदे विचार्यमाणे इदमध्ययनं समवतारयेत्, ततश्चा-15 नुपूादिरुपक्रमः पविधोऽप्यभिहितो भवति, तथाहि-दशविधायामप्यानुपूामस्याध्ययनस्योत्कीर्तनगणनानुपूर्योः
गुरुचित्तायत्तानि व्याख्यानानि येन सर्वांगि। तेन यथा तरसमस भवति तत्तथा कार्यम् ॥१॥
esescaesesesesesesesesesese
basrae30028250802090sagasraorasva
Simillomaining
उपक्रम-'निक्षेप'-'अनुगम' आदि शब्दस्य विविध-अर्थाः, भेदा: इत्यादिः
~23~