________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -,------------------------
----------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्मू- क्यासितशास्त्रस्य नामादिभियंसनमित्यर्थः निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगम्यतेऽनेनामिक्षमा-18 उपक्रमान्तिचन्द्री-1
था- दिति वाऽनुगमः-निक्षिप्तसूत्रस्थानुकूलः परिच्छेदोऽर्धकथन मितियावत् , एवं नयनं नीयतेऽनेनास्मिन्नरमादिति वामप:- दीने या वृत्तिः
अनम्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेदः, एकेनैव धर्मेण पुरस्कृतेन बस्त्वङ्गीकार इत्यर्थः । उपक्रमावितासगाबि
शल्यंन्यासे किं प्रयोजनमिति !, उच्यते, न ह्यनुपक्रान्तमसमीपीभूतं निक्षिप्यते न चानिक्षिप्तं नामादिभिरर्थतोऽमुनग्यवे, ॥५॥शन चार्थतोऽननुगतं नयैर्विचार्यते इतीदमेव क्रमप्रयोजन, उक्तं च-"दारकमोऽयमेष र निक्खिम्पा जेण मासपीवस्थं ।
अणुगम्मइ नाणत्थं नाणुगमो नयमयविहूणो ॥१॥"ति। तदेवं फलादीन्युकानि, साम्प्रतमनुयोगद्वारभेदभावनपुरस्सरमिदमेवाध्ययनमनुर्विचिन्त्यते, तत्रोपक्रमो द्विधा-लौकिका शाखीयश्च, सत्र आयः पोटा-मामलामाइन्योवकालभावभेदात्, नामस्थापने सुप्रतीते, द्रव्योपक्रमो द्विधा-आगमतो मोआगमतच, आगमत उपक्रमब्दार्थव ज्ञाता, तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मिति वचनात् , नोआगमतखिविधो-शशरीरभध्वशरीरतव्यतिरिक्तमेतद, तत्र यदुपक्रमशब्दार्थज्ञस्य शरीरं जीवविप्रमुक्त सिद्धशिलातलादिगतं तद्भूतभावत्वात् शरीरच्योपक्रमी, यस्तु पाल-18 को नेदानीमुपक्रमशब्दार्थमवबुध्यते अथ चावश्यमावस्या भोत्स्यते स भाविभावनिबन्धमत्त्वात् भव्यशरीरदब्योपकमा,181
शरीरभव्यशरीरव्यतिरिकत्रिविधः-सचित्ताचित्तमिश्वमेदात् , तत्र सचित्तव्योपक्रमो द्विपदरतुष्पदापदोपाधि-181 दभिन्नविविधः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव द्रव्यस्य गुणविशेषापादनं परिकर्म
2080sa
a
ntilensitinni
उपक्रम-'निक्षेप'-'अनुगम' आदि शब्दस्य विविध-अर्थाः, भेदा: इत्यादिः
~21