________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार -1, ------------------------------------------ ----------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
वर्युजोजणमणुजोगो सुअस्स णियएण जमभिएण । वावारो वा जोगो जो अणुरूवोऽणुकूलो वा ॥१॥” इति, बिदा अर्थापेक्षया अणोः-लषोः पश्चाजाततयां वाऽनुशब्दवाच्यस्य योऽभिधेयो योगो-व्यापारस्तत्सम्बन्धो वाऽणु
बोगोऽनुयोगो वेति, आह च-"अहेवा जमत्थओ थोवपच्छभावेहिं सुअमणुं तस्स । अभिधेये वाबारो जोगो तेणं व | संबंधो ॥१॥"सि, तस्य द्वाराणीव द्वाराणि-प्रवेशमुखानि, अस्याध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, पुरहटान्तश्चात्र, | यथा हि अकृतद्वारकं पुरमपुरमेव, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च स्यात् , चतुर्मूलद्वारं तु प्रतिद्वारानुगत | सुखाधिगर्म कार्यानतिपत्तये च, एवं जम्बूद्वीपप्रज्ञध्यध्ययनपुरमप्याधिगमोपायद्वारशून्यमशक्याधिगर्म भवति एक-15 द्वारानुगतमपि च दुरधिगम सप्रभेदचतुर्दारानुगतं तु सुखाधिगम कार्यानतिपत्तये च स्यादतः फलेगहिरोपन्यास IST इति ५। तानि च द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तनेदाः ६ । निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः ||व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, ISI || उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनेयविनया-18 | दित्युपक्रमः इत्यपादानसाधन इति, एवं निक्षेपणं निक्षेप्यतेऽनेनास्मिन्नस्मादिति वा निक्षेपः-उपक्रमानीतच्याचि
१ अनुयोजनमनुयोगः श्रुतस्य (सूत्रस्य ) निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ।। १ ।। २ मथवा यदर्थतः स्तोकपश्चाद्भावाभ्यां | | सूत्रमा (अनु) तस्य । भनिधेये व्यापारी योगस्तेन वा संबन्धः॥१॥
3099990saaeesaysease
अनुयोग-कथनं एवं फलादि, उपक्रम-निक्षेप'-'अनुगम' आदि शब्दस्य विविध-अर्थाः, भेदा: इत्यादिः
-~-20~