________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [२], ------------------------------------------- ------ मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्धू
प्रत सूत्रांक [२०]
दीप
येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिषिका अपि दुमगणा अनेकबहुविविधविनसापरिणते-18 वक्षस्कारे
नोद्योतविधिनोपपेता यावत्तिष्ठन्तीति सण्टक, ननु यदि सूर्यमण्डलादिषत्ते प्रकाशकास्तहि तद्वत्चे दुर्निरीक्ष्यत्वतीव्रत्व-8 कल्पवृक्षान्तिचन्द्री- जङ्गमत्वादिधर्मापेता अपि भवन्तीखाह-सुखा-सुखकारिणी लेश्या-तेजो येषां ते तथा मत एवं मन्दलेश्यास्तथा मन्दा-वि०म०२० या वृत्तिः
तपस्य लेश्या-जनितप्रकाशस्य लेश्या येषां ते तथा, सूर्यानलाद्यातपस्य तेजो यथा दुस्सहं न तथा तेषामित्यर्थः, तथा ॥१०॥ कूटानीव-पर्वतादिङ्गाणीव स्थानस्थिता:-स्थिरा इति, समयक्षेत्रवहिर्तिज्योतिष्का इव तेऽवभासयन्तीति भावः,
इ तथाऽन्योऽन्यं-परस्परं समवगाढाभिर्लेश्याभिः सहिता इति शेषः, किमुक्तं भवति :-यत्र विवक्षिता ज्योतिपिकाख्य-18 | तरुलेश्या अवगाढा तत्रान्यख लेश्याऽवगाढा यत्रान्यतरुलेश्या अवगाढा तत्र विवक्षिततरुळेश्या अवगावा इति, 'साए पभाए इत्यादि, 'पभासन्ती'त्यन्तं सूत्रं विजयद्वारतोरणसम्बन्धिरत्नकरण्डकवर्णने व्याख्यात्तमिति, 'कुशविकुशे'त्यादि पूर्ववत् , एषां च बहुल्यापी दीपशिखावृक्षप्रकाशापेक्षया तीवश्च प्रकाशो भवतीति पूर्वेभ्यो विशेषः । अथ षष्ठक-18 स्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ २ वहवे चित्तंगा णाम दुमगणा पण्णत्ता समणाउसो, जहा से पेच्छाघरे विचिचे रम्मे वरकुसुमदाममालुञ्जले भासतमुक्कपुष्फपुंजोवयारकलिए विरल्लिअविचित्तमल्लसिरिसमुदयपगम्भे गठिम-3॥१०॥ वेडिमपूरिमसंघाइमेण मल्लेणं छेअसिप्पिविभागरइएणं सबओ चेव समणुबड़े पविरललंबंतविप्पइपंचवण्णेहिं कुसुमदामेहिं सोभमाणे वणमाल कयग्गए चेव दिप्पमाणे, तहेव ते चित्र्तगावि दुमगणा अणेगबहुविविहवीससापरिणपाए।
अनुक्रम [३३]
~218~