________________
आगम
(१८)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[३३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बू. १८
तहेब ते जोइसिआवि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जअविहीए उवधेया सुहलेसा मंदलेसा मंदायवलेसा कूडा इव ठाणट्टिभ अशोन्नसमोगादाहिं लेसाहिं साए पहाए ते परसे सबओ समंता ओहार्सेति उज्जोअंति पभासंति कुसुम जाव चितीति, अत्र व्याख्या--तस्यां समायां 'तत्थे'त्यादि पूर्ववत्, ज्योतिषिका नाम द्रुमगणाः प्रज्ञष्ठा इत्यन्वययोजना, नामान्वर्थस्त्वयं- ज्योतींषि - ज्योतिष्का देवास्त एव ज्योतिषिकाः, अत्र मतान्तरेण स्वार्थे इकप्रत्ययः, 'उणादयोऽव्युत्पन्नानि नामानी'त्यव्युत्पत्तिपक्षाश्रयणादिसुप्रत्ययान्तत्वाभावादिकारलोपाभावश्च सम्भाव्यते, जीवाभिगमवृत्ती ज्योतिषिका इति संस्कारदर्शनात्, तत्रापि प्रधानाप्रधानयोः प्रधानस्यैव ग्रहणं तेन अत्र ज्योतिषिकशब्देन सूर्यो गृह्यते, तत्सदृशप्रकाशकारित्वेन वृक्षा अपि ज्योतिषिकाः, 'ज्योतिर्वहिदिनेशयोः' इति वचनाद्वा ज्योति:शब्दः सूर्यवाचको वह्निवाचको वा, शेषं स्वार्थिकप्रत्ययादिकं तथैव ते च किंविशिष्टा इत्याह-यथा ते 'अचिरे' त्यादिना 'हुतवह' इत्यन्तेन सम्बन्धः, अचिरोद्गतं शरत्सूर्यमण्डलं यथा वा पतदुल्कासहस्रं प्रसिद्धं यथा वा दीप्य माना विद्युत् यथा वा उद्गता ज्वाला यस्य स उज्ज्वालः, तथा निर्द्धमो-धूमरहितो ज्वलितो -दीघो हुतवहो -- दहनः, सूत्रे पदोपन्यासव्यत्ययः प्राकृतत्वात् ततः सर्वेषामेषां द्वन्द्वः, एते च कथंभूता इत्याह-निर्मातं-नितरामग्निसंयोगेन (शोधितमलं) यद्धीतं शोधितं तप्तं च तपनीयं, ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानां विकसितानां पुञ्जा ये च मणिरल किरणाः यश्च जात्यहिङ्गुलकनिकरस्तद्रूपेभ्योऽतिरेकेण - अतिशयेन यथायोगं वर्णतः प्रभया च रूपं स्वरूपं
Fur Fate &P Cy
~217~