________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
oe
प्रत सूत्रांक [२०]
श्रीजम्यू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥१०२॥
सू.२०
दीप
eceaesesea कर
समुदायसमुदायिनोः कथंचित् भेद इति ल्यापयन् समुदायविशेषणमेव विवाः समुदायिविशेषणान्याह-लोकेऽपि वक्षस्कारे वतारो भवन्ति यदियं जन्ययात्रा महर्द्धिकजनैराकीर्णे'ति 'कंचणे त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथंभू
कल्पद्रुमाताभिर्दीपिकाभिरत आह-काञ्चनमणिरलमयाः विमला:-स्वाभाविकागन्तुकमलरहिता महा-महोत्सवार्हाः तपनीयंसुवर्णविशेषस्तेनोज्वला-दीप्ताः विचित्रा-विचित्रवर्णा दण्डाः यासां तास्तथा ताभिः सहसा-एककालं प्रचालिताश्च ता उत्सर्पिताश्च वर्तुत्सर्पणेन तथा स्निग्धं-मनोहरं तेजो यासां तास्तथा, दीप्यमानो रजन्यां भास्वान् बिमलोऽत्र धूल्याद्यपगमेन ग्रहगणो-ग्रहसमूहस्तेन समा प्रभा यास तास्तथा ताभिः, ततः पदद्वय २मीलनेन कर्मधारयः, तथा वितिमिराः कराः यस्यासौ वितिमिरकरो-निरन्धकारकिरणः स चासौं सूरश्च तस्येव यः प्रसूत उद्योतः-प्रभासमूहस्तेन चिल्लिाहिति-देशीपदमेतत् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुजवलं प्रहसितं-हासस्तेनाभिरामा-रमणीयास्ताभिः,ION अत एव शोभमानं, तथैव ते दीपशिखा अपि हुमगणा अनेकबहुविविधविनसापरिणतेनोद्योतविधिनोपपेताः, यथा, दीपशिखा रात्री गृहान्तरुद्योतन्ते दिवा वा गृहादौ तदेते द्रुमा इत्याशयः, एवं च वक्ष्यमाणज्योतिपिकाख्यद्रुमेभ्यो | विशेषः कृतो भवतीति, शेष प्राग्वत् । अथ पञ्चमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ २ वहवे जोइसिआ ॥१२॥ णाम दुमगणा पण्णता समणाउसो ! जहा से अइरुग्गयसरयसूरमण्डलपडत उकासहस्सदिपंतविजुजलहुअवहणिदूम- जलिमणिदंतधोअतत्ततवणिजकिसुआसोअजामुअणकुसुमविमउलिअपुंजमणिरवणकिरणजयहिं गुलयणिगररूवाइरेगरूवा
अनुक्रम [३३]
estococctatoeseccccces
~216