________________
आगम
(१८)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [३३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
JEX
| णरूपदोषलेशेनापि कलङ्किताः ते त्रुटिताना अपि द्रुमगणास्तथैव तथाप्रकारेण न त्वन्यादृशेन ततं-वीणादिकं विततंपटहादिकं धनं- कांस्यतालादिकं शुषिरं वंशादिकं एतद्रूपेण सामान्यतञ्चतुर्विधेन आतोद्यविधिनोमेपताः, शेषं प्राग्वत् । अथ चतुर्थकल्पवृक्षस्वरूपमाह - 'तीसे णं समाए तत्थ तत्थ देसे तर्हि २ बहवे दीवसिंहाणामं दुमगणा पण्णत्ता समणाउसो !, जहा से संझाविरागसमए नवनिहिवइणो दीविआचकवालविंदे पभूयवट्टिपलित्तणेहे घणिउज्ज लिए तिमिरमद्दए कणगनिगरकुसुमि अपालि आतगवणप्पगासे कंचणमणिरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाहिं दीविआहिं सहसा |पज्जा लिउस्सप्पि अनिद्धते अदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउज्जोअचिलिआहिं जालुजलय हसिआभिरामाहिं सोभमाणा तहेब ते दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जअविहीए उबवेआ फलेहिं पुण्णा कुंसविकुस जाव चिह्नंती ति, तस्यां समायां दीपशिखा इव दीपशिखास्तत्कार्यकारित्वात्, अन्यथा व्याघातकालत्वेन | तत्राप्रेरभावाद्दीपशिखानामप्यसम्भवात्, योजना प्राग्वत्, यथा तत्सन्ध्यारूपो उपरमसमयवर्त्तित्वेन मन्दो रागस्तत्समये तदवसरे नवनिधिपतेश्चक्रवर्त्तिन इव ह्रस्वा दीपा दीपिकास्तासां चक्रवालं - सर्वतः परिमण्डलरूपं वृन्दं कीदृगित्याहप्रभूता भूयस्यः स्थूरा वा वर्त्तयो दशा यस्य तत्तथा पर्याप्तः - परिपूर्णः स्नेहः-तैलादिरूपो यस्य तत् तथा घनं - अत्यर्थ| मुज्वलितं अत एव तिमिरमर्द्दकं, पुनः किंविशिष्टमित्याह - कनकनिकरः- सुवर्णराशिः कुसुमितं च तत्पारिजातकवनं |च पुष्पितसुरतरुविशेषवनं ततो द्वन्द्वस्तद्वत्प्रकाशः-प्रभा आकारो यस्य तचथा, एतावता समुदायविशेषणमुक्तमिदानीं
Fur Ele&P Cy
~215~
*excotatatatatatata