________________
आगम
(१८)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[३३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्पद्वीपशान्तिचन्द्री
या वृचिः
॥१०१॥
ता आतोज्जविही मिउणगंधबसमयकुसलेहिं फंदिआ तिद्वाणकरणसुद्धा तहेव ते तुडिअंगावि दुमगणा अयेगबहुविविहवी| ससापरिणयाए ततविततघणझुसिराए आतोज्जविहीए उववेआ फलेहिं पुण्णाविव विसति, कुसविकुमजाव चिट्ठतीति, यथा ते आलिङ्गो नाम यो वादकेन मुरज आलिय वाद्यते, हृदि धृत्वा वाद्यत इत्यर्थः, मृदङ्गो-लघुमईलः पणवो-भाण्डपटहो लघुपटहो वा पटहः स्पष्टः दईरिको यस्य चतुर्भिश्चरणैरवस्थानं भुवि स गोधाचर्मावनद्ध वाद्यविशेषः करटीसुप्रसिद्धा डिण्डिमः -प्रथमप्रस्तावनासूचकः पणवविशेषः भंभा-ढक्का निःखानानीति सम्प्रदायः, होरंभा - महाढका | महानि: स्वानानीत्यर्थः कणिता- काचिद्वीणा खरमुखी - काहला मुकुन्दो - मुरजविशेषो योऽतिलीनं प्रायो वाद्यते शङ्खकालघुशङ्खरूपा तस्याः स्वरो मनाक् तीक्ष्णो भवति न तु शङ्खस्येवातिगम्भीरः पिरलीवचको तृणरूपवाद्यविशेषौ परिवादिनी-सप्ततन्त्री वीणा वंशः - प्रतीतः वेणुः - वंशविशेषः सुघोषा - वीणाविशेषः विपंचीति-तन्त्री वीणा महती शततन्त्रिका सा कच्छपी-भारती वीणा रिगिसिगिका घर्घ्यमाणवादित्रविशेष इति श्राद्धविधिवृत्तौ एते कथंभूता इति ?, तल| हस्तपुढं तालाः कांस्यतालाश्च प्रतीताः एतैः सुसंप्रयुक्ताः - सुष्ठु अतिशयेन सम्यग्यथोक्तनीत्या प्रयुक्ताः - सम्बद्धाः, यद्यपि हस्तपुढं न कश्चित्तूर्यविशेषस्तथापि तदुत्थितशब्दप्रतिकृतिः शब्दो लक्ष्यते, एतादृशा आतोद्यविधयः- सूर्यप्रकाराः निपुणं यथा भवति एवं गन्धर्वसमये नाव्यसमये कुशलास्तैः स्पन्दिता व्यापारिता इति मावः पुनः किंविशिष्टा इत्याह-त्रिषु - आदिमध्यावसानेषु स्थानेषु करणेन-क्रियया यथोक्तवादनक्रियया शुद्धा अवदाता न पुनरस्थानव्यापार
Fu Pale & Punase Oly
~ 214~
১৬১৬৬১৬১৬
| वक्षस्कार कल्पद्रुमाधिकार:
सू. २०
॥१०१॥