________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२०]
मल्लविहीए उववेआ कुसविकुसजाव चिट्ठन्ती'ति, तस्यां समायामित्यादि माग्वत् , नवरं 'चित्तंगा' इति चित्रस्य अनेक-1 प्रकारस्य विवक्षाप्राधान्यान्माल्यस्य अंग-कारणं तत्सम्पादकत्वादृक्षा अपि चित्राकार, यथा तत्प्रेक्षागृह विचित्रं-नानाचित्रोपेतमत एव रम्यं-रमयति द्रष्टृणां मनांसीति बाहुलकात् कर्तरि यमत्ययः, किंविशिष्ट इत्याह-बरकुसुमदानां माला:श्रेणयस्ताभिरुज्ज्वलं देदीप्यमानत्वात् , तथा भास्वान-विकसिततया मनोहरतया च देदीप्यमानो मुक्तो या पुष्पपुबोपचारतेन कलितं. तथा विरल्लितानि 'समयी विस्तारे' इत्यस्य 'तमेस्तडतवतरपपिरल्ला' इत्यनेन विरलादेशे कृते - प्रत्यये च पिरल्लितानि-विरलीकृतानि विचित्राणि यानि माल्यानि-अथितपुष्पमालास्तेषां यः श्रीसमुदया-धोभानकर्षस्तेन | प्रगल्भ-अतीव परिपुष्ट, तथा ग्रंथिम-यत्सूत्रेण प्रथितं वेष्टिम-यत् पुष्पमुकुटमिवोपर्युपरि विखराकृत्या मालास्थापन | पूरिम यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सहातिम-यत्पुष्पं पुष्पेण परस्परनालप्रवेशेन संयोज्यते, ततः समाहारान्छे । एवंविधेन माल्येन छेकशिल्पिना-परमदक्षिणकलावता विभागरचितेन-विभक्तिपूर्व सेन यात्र योग्य प्रन्थिमादि तत्र तेन सर्वतः-सर्वासु दिक्षु समनुबद्धं, तथा प्रविरललम्बमानैः, तत्र मविरलत्वं मनागष्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनायाह-विमकृष्टैः-वृहदन्तरालः पश्चवर्णैः, ततः कर्मधारयः, मुमदामभिः शोभमान, वनमाला
बन्धनमाला कसाऽमे-अग्रभागे यस्य तत्वधा, तथाभूतं सद्दीप्यमानं, तथैव चिनाङ्गा अपि नाम हुमगणा अनेकबहुविध-1 18 विविधविनसापरिणतेन माल्यविधिनोपपेता, 'कुसविकुसविसुद्धमूला' इत्यादि प्राग्वत् । अथ सचमकल्पक्षस्वरूप
दीप
अनुक्रम [३३]
epapoor
Researcotatoerserstaeseseise
~219~