________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२],----------------------
------------------- मूलं [१९R] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१९R]
- जम्बूद्वीपे भदन्त द्विीपे भरतक्षेत्रेऽस्यामवसर्पिण्या सम्पति या वर्तमानेति शेषः, सुषमसुषमानाच्या समाया कालविभागलक्षणायां अरके इत्यर्थः, किंलक्षणायामित्याह-उत्तमकाष्ठां-प्रकृष्टावस्था प्राप्तायां, कचिदुत्तमद्वपत्ताए इति || पाठस्तत्रोत्तमा तत्कालापेक्षयोत्कृष्टानान्-वर्णादीन प्राप्ता उत्तमार्थप्राप्ता तस्यां, भरतस्य वर्षस्य कीदृश आकारभावप्रत्यवतारः 'होत्य'त्ति अभवत् १, सर्वमन्यत् प्राग्व्याख्यातार्थ, नबरमत्र मनुथ्योपभोगाधिकारे शयनमुभयथापि सङ्गच्छते । निद्रासहितरहितत्वमेवात्, अथ सविशेषमनुजिघृक्षुणा गुरुणाऽपृष्टमपि शिष्यायोपदेष्टव्यमिति प्रश्नपद्धतिरहितं | प्रथमारकानुभावजनितभरतभूमिसौभाग्यसूचकं सूत्रचतुर्दशकमाह-तीसे ण' मित्यादि, तस्यां समायां भरतवर्षे बहव। उहालाः कोद्दालाः मोद्दालाः कृतमालाः नृत्तमालाः दन्तमालाः नागमालाः शृङ्गमालाः शङ्खमालाः श्वेतमाला नाम । दुमगणा-दुमजातिविशेषसमूहाः प्रज्ञप्तास्तीर्थकरगणधरैः हे श्रमण ! हे आयुष्मन् !, ते च कथंभूता इत्याह-कुशा:-11 दर्भा विकुशा-बल्वजादयस्तृणविशेषास्तैर्विशुद्ध-रहितं वृक्षमूलं-तदधोभागो येषां ते तथा, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते यथा शाखामूलमित्यादि ततः सकलवृक्षसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलमन्तः कन्दमन्त इति पदद्वयं यावत्पदसङ्ग्राह्यं च जगतीवनगततरुगणवद् व्याख्येयं, पत्रैश्च पुष्पैश्च फलैश्च अवच्छन्नप्रतिच्छन्ना इति प्राम्वत् श्रिया अतीवोपशोभमानास्तिष्ठन्ति-वर्तन्ते इति भावः, "तीसे पं समाए इत्यादि, तस्यां समायां बडूनि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , भेरुतालादयो वृक्षविशेषाः, कचित्प्रभवालवणा इति पाठस्तत्र पभवाला:-तरुविशेषाः
गाथा:
दीप अनुक्रम [२७-३२]
JimileanI
~207~